यण् संधि (Yan Sandhi) – Yan Sandhi Ke Udaharan – इकोऽयणचि, संस्कृत व्याकरण

यण् संधि – Yan Sandhi Sanskrit

Yan Sandhi in Sanskrit:‘इको यणचि’ सूत्र द्वारा संहिता के विषय में अच् (स्वर) परे रहने पर ‘इक्’ के स्थान पर ‘यण’ होता है। माहेश्वर सूत्र के अनुसार ‘इ/ई, उ/ऊ, ऋ/ऋ , लु’_ये वर्ण ‘इक्’ वर्ण कहलाते हैं। इसी प्रकार ‘य, व, र, ल’—इन वर्गों को ‘यण’ वर्ण कहते हैं। अतः इक् वर्गों के स्थान पर जहाँ क्रमशः यण वर्ण होते हैं, वहाँ ‘यण् सन्धि‘ होती है। इनके क्रमशः

यण् संधि के चार नियम होते हैं!

यण संधि के उदाहरण – (Yan Sandhi Sanskrit Examples)

(अ) इ/ई + अच् = य् + अच्

अति + उत्तमः = अत्युत्तमः
इति + अत्र = इत्यत्र
इति + आदि = इत्यादि
इति + अलम् = इत्यलम्
यदि + अपि = यद्यपि
प्रति + एकम् = प्रत्येकम्
नदी + उदकम् = नधुदकम्
स्त्री + उत्सवः = स्त्र्युत्सवः
सुधी + उपास्यः = सुध्युपास्यः

(आ) उ/ऊ + अच् – व + अच्

अनु + अयः = अन्वयः
सु + आगतम् = स्वागतम्
मधु + अरिः = मध्वरिः
गुरु + आदेशः = गुर्वादेशः
साधु + इति = साध्विति
वधू + आगमः = वध्वागमः
अनु + आगच्छति = अन्वागच्छति

(इ) ऋ/ऋ + अच् = अच्

पितृ + ए = पित्रे
मातृ + आदेशः = मात्रादेशः
धातृ + अंशः = धात्रंशः
मातृ + आज्ञा = मात्राज्ञा
भ्रातृ + उपदेशः = भ्रात्रुपदेशः
मातृ + अनुमतिः = मात्रनुमतिः
सवितृ + उदयः = सवित्रुदयः
पितृ + आकृतिः = पित्राकृतिः

(ई) लु+अच् – लु+अच्।

लृ + आकृतिः = लाकृतिः
ल + अनुबन्धः = लनुबन्धः
लृ + आकारः = लाकारः
लृ + आदेशः = लादेशः

Yan Sandhi in Sanskrit 1
Yan Sandhi in Sanskrit 2

सम्बंधित संधि:

  1. अयादि सन्धि – Ayadi Sandhi in Sanskrit
  2. गुण सन्धि – Gun Sandhi in Sanskrit
  3. वृद्धि सन्धि – Vriddhi Sandhi in Sanskrit
  4. सवर्णदीर्घ सन्धि – Savarnadergh Sandhi in Sanskrit
  5. पूर्वरूप सन्धि – poorva Roop Sandhi in Sanskrit
  6. पररूप सन्धि – Pararoop Sandhi in Sanskrit

Leave a Comment