अयादि संधि – (Ayadi Sandhi) – Ayadi Sandhi Ke Udaharan – एचोऽयवायाव:, संस्कृत व्याकरण

अयादि संधि – Ayadi Sandhi Sanskrit

Ayadi Sandhi Sanskrit: “एचोऽयवायावः” सत्र द्वारा संहिता के विषय में अच (कोई भी असमान स्वर) सामने होने पर ‘एच’ (ए, ओ, ऐ, औ) के स्थान पर क्रमशः अयादि संधि (अय्, अव्, आय, आव्) आदेश होते हैं। यथा –

अयादि संधि के चार नियम होते हैं!

अयादि संधि के उदाहरण – (Ayadi Sandhi Sanskrit Examples)

(अ) ए + अच् = अय् + अच्

ने + अनम् = नयनम्
कवे + ए = कवये
हरे + ए = हरये
शे + अनम् = शयनम्
हरे + एहि = हरयेहि
चे + अनम् = चयनम्

(आ)

ओ + अच् = अव+अच्
पो + अनः = पवनः
भो + अनम् = भवनम्
विष्णो + इह = विष्णविह

(इ) ऐ + अच् = आय् + अच्

गै + अकः = गायक:
नै + अकः = नायकः
सै + अकः = सायकः
गै + अन्ति = गायन्ति

(ई) औ + अच् = आव् + अच्

भौ + उकः = भावुकः
पौ + अकः = पावकः
असौ + अयम् = असावयम्
अग्नौ + इह = अग्नाविह
भौ + अयति = भावयति
इन्दौ + उदिते = इन्दावुदिते।

Ayadi Sandhi in Sanskrit

सम्बंधित संधि:

  1. यण सन्धि – Yan Sandhi in Sanskrit
  2. गुण सन्धि – Gun Sandhi in Sanskrit
  3. वृद्धि सन्धि – Vriddhi Sandhi in Sanskrit
  4. सवर्णदीर्घ सन्धि – Savarnadergh Sandhi in Sanskrit
  5. पूर्वरूप सन्धि – poorva Roop Sandhi in Sanskrit
  6. पररूप सन्धि – Pararoop Sandhi in Sanskrit

Leave a Comment