Kriya/Verb In Sanskrit – क्रिया की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

क्रिया संस्कृत व्याकरण – Kriya/Verb In Sanskrit

क्र.सं.धातु क्रियापद (वर्तमान काल)अर्थ
1. अट् अटति घूमता है
2. अत् अतति घूमता है
3. अ अर्चयति पूजा करता है
4. अर्ज़ अर्जयति कमाता है
5. अव + गम् अवगच्छति समझता है
6. अधि + गम् अधिगच्छति प्राप्त करता है
7. अनु + गम् अनुगच्छति पीछे पीछे चलता है
8. अति + चर् अतिचरति उल्लंघन करता है
9. अभि + चर् अभिचरति घात करता है
10. अनु + चर् अनुचरति सेवा करता है
11. अप + सृ + चर् अपसारयति हटाता है
12. उप + कृ उपकरोति उपकार करता है
13. अव + मन् अवमानवर्ति अपमान करता है
14. अनु + तप् अनुतपतिपश्चाताप करता है
15. अनु + लप् अनुलपति इन्कार करता है
16. अव + तृ अवतरति उतरता है
17. अनु + धाव् अनुधावति पीछा करता है
18. अद् अत्ति खाता है
19. अर्प अर्पयति अर्पित करता है
20. अर्ह अर्हयति पूजा करता है
21. आ + तृ आतरति नाव से पार करता है
22. आ + चर् आचरति आचरण करता है
23. आ + गम् आगच्छति आता है
24. आ + नी आनयति लाता है
25. आ + कृ + णिच् आकारयति बुलाता है
26. आ + कृष् आकर्षति खींचता है
27. आ + दिश् आदिशति आज्ञा देता है
28. अद् + णिच् आदयति खिलाता है
29. आ + कृ + णिच्। शाकारयति बुलाता है
30. इष इच्छति चाहता है
31. इक्ष् इक्षते देखता है
32. उत् + गम् उद्गच्छति उड़ता है

Vilom Shabd In Sanskrit – विलोमार्थी शब्द की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

Vilom Shabd In Sanskrit – विलोमार्थी शब्द, संस्कृत व्याकरण

विलोमार्थी शब्द: विलोम किसी शब्द का विलोम शब्द उस शब्द के अर्थ से उल्टा अर्थ वाला होता है। शब्द विलोम संशय अच्छा बुरा राजा रंक या रानी या प्रजा पूर्ण अपूर्ण स्त्री शब्द करनेवाले शब्दों को विपरातार्थक शब्द (विलोम संस्कृत – व्याकरण) शब्द कहते हैं- जैसे:- शब्द विलोम अमृत विष सम्मान अपमान प्रश्न उत्तर आदर अनादर, निरादर कुछ शब्द ऐसे है।

संस्कृत विलोम शब्द – Vilom Shabd In Sanskrit

संख्याशब्दविलोम
1. अवनति उन्नति
2. अन्तरंग बहिरंग
3. अल्पज्ञ बहुज्ञ
4. अल्यायु दीर्घायु
5. अन्तर्द्वन्द्व बहिर्द्वन्द्व
6. अन्तर्मुखी बहिर्मुखी
7. अपेक्षा उपेक्षा
8. अग्रजः अनुजः
9. अज्ञः विज्ञः
10. अथ इति
11. अनुग्रह विग्रह
12. अतिवृष्टिः अनावृष्टिः
13. आविर्भावःतिरोभावः
14. आचारः अनाचारः
15. अधिकांशःअल्पांशः
16. अपराण पूर्वाह्न
17. अपररात्र पूर्वरांत्र
18. अधमर्णः उत्तमर्णः
19. आर्तिकर आर्तिहर
20. अवनि अम्बरः
21. आर्द्रः शुष्कः
22. अमावस्या पूर्णिमा
23. अनुलोम प्रतिलोम
24. अंधकारः प्रकाशः
25. अल्पसंख्यकः बहुसंख्यकः
26. असभ्यः सभ्यः
27. अशिव शिव
28. अनावरण आवरण
29. अभीष्टःअनभीष्टः
30. अनुपस्थितः उपस्थितः
31. अकर्मण्यकर्मण्य
32. अपकीर्तिः कीर्तिः
33. आभ्यन्तर बाह्य
34. अनिवार्य वैकल्यिक
35. अग्र पश्चात्
36. अपकर्ष उत्कर्ष
37. अवाङ्मुख उन्मुख/ऊर्ध्वमुख
38. आकीर्ण विकीर्ण
39. आकर्षण विकर्षण
40. अत्यधिक स्वल्प
41. अधित्यका उपत्यका
42. अधुनातन पुरातन
43. अनुरक्ति विरक्ति
44. अमिष निरामिष
45. आवाहन विसर्जन
46. आवृत्त अनावृत्त
47. आध्यात्मिक आधिभौतिक
48. आकुंचन प्रसारण
49. अमृतेय विषेय
50. अङ्गीकारः अस्वीकारः
51. अक्षम सक्षम
52. अनुर्वरा उर्वरा
53. आग्रह दुराग्रह
54. अनृत ऋत
55. अनुरक्त विरक्त
56. अपकारः उपकारः
57. अधस्तन उपरितन
58. अन्तर्गत बहिर्गत
59. ‘अन्तर्भूत बहिर्भूत
60. अत्र तत्र
61. अत्रत्य तत्रत्य
62. अधः उपरि
63. अधिकतम न्यूनतम
64. अध्यवसाय अनध्यवसाय
65. अर्पण ग्रहण
66. अर्पित गृहीत
67. अश्रु हास
68. आदत्त प्रदत्त
69. आदिष्ट निषिद्ध
70. आवर्तन अनावर्तत
71. आज्ञा अवज्ञा
72. ईषत् अलम्
73. ईश्वरः अनीश्वरः
74. उ्तम अधम
75. उच्च निम्न
76. उत्तरायण दक्षिणायन
77. उत्कर्ष अपकर्ष
78. उत्तीर्ण अनुत्तीर्ण
79. उदयाचल अस्ताचल
80. उदात्त अनुदात्त
81. उद्यम निरुद्यम
82. उन्मीलन निमीलन
83. उपसर्ग प्रत्यय
84. संधि विग्रह
85. उग्र सौम्य
86. उपार्जितः स्वयंप्राप्तः
87. उत्खनन निखनन
88. ऐश्वर्यः अनैश्वर्यः
89. एकेश्वरवादः बहुदेववादः
90. उदीची अवाची
91. करुणः निष्करुणः
92. उत्पतन निपतन
93. ऐक्य अनैक्य
94. ऋजु वक्र
95. कृतज्ञ कृतघ्न
96. कृतिम प्राकृत
97. कनिष्ठः ज्येष्ठः
98. कुत्सा स्तुति
99. कलुष निष्कलुष
100. कृशः स्थूलः
101. कंटकः निष्कण्टकः
102. गुरू लघु
103. गौरव लाघव
104. गुणवान् गुणातीत
105. शोषण पोषण
106. ग्रहण त्याग
107. ग्रास मोक्ष
108. चिन्मय स्थावरः
109. ज्योति तम
110. जंगमः जड
111. क्षुद्र महान्
112. क्षणिक शाश्वत
113. ज्योत्स्ना तमिना
114. जागृति सुषुप्ति
115. तामसिक सात्विक
116. तीव्र मन्द
117. तिक्त मधुर
118. तीक्ष्ण कुंठित
119. तृषा तृप्ति
120. देवः दानवः
121. दीर्घकाय कृशकाय
122. दिवा रात्रि
123. दण्डः पुरस्कारः
124. तरुणः वृद्धः
125. दुर्गति सद्गति
126. दृश्य अदृश्य
127. दुःशील सुशील
128. निंद्य वंदय
129. धृष्टः विनीतः
130. नराधमः, नरोत्तमः
131. निशीथ मध्याह्न
132. निर्लज्ज सलज्ज
133. निरक्षरः साक्षरः
134. प्रवृत्ति निवृत्ति
135. प्रत्यक्षतः परोक्षतः
136. पृथु तनु
137. पण्डितः मूर्खः
138. प्रलयः सृष्टि
139. प्रज्ञः मूढ़:
140. प्रातः सायम्
141. प्रदोषः प्रत्यूषः
142. प्रफुल्ल म्लान
143. प्रभु भृत्यः
144. प्राची प्रतीची
145. ब्रह्म जीवः
146. प्रकट प्रच्छन्न
147. बद्घः मुक्तः
148. भर्ता भार्या
149. मसृण रूक्ष
150. भूत भविष्य
151. भ्रान्त निभ्रान्त
152. मुखर तूष्णीक
153. मितव्यय अपव्यय
154. मिथ्या सत्य
155. यथार्थः कल्पितः
156. मुख पृष्ठः
157. रिक्त पूर्ण
158. यौवन वार्धक्य
159. व्यष्टि समष्टि
160. विजय पराजय
161. विश्लेषण संश्लेषण
162. वैमनस्य सौमनस्य
163. वाग्मी मितभाषी
164. विपद् सम्पद्
165. विपुल न्यून
166. श्वासः प्रश्वासः
167. शत्रु मित्र
168. शुक्लः कृष्णः
169. स्वकीया परकीया

Samochcharit Shabd Evam Vaky Prayog In Sanskrit – समोच्चरित शब्द एवं वाक्य प्रयोग की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

समोच्चरित शब्द एवं वाक्य प्रयोग – Samochcharit Shabd Evam Vaky Prayog In Sanskrit

समोच्चरित शब्द–

1. अशनायति – खाने की इच्छा करना – क्षुधातः अशनायति।
अशनीयति – भोजन पाने की इच्छा करना – भिक्षुकः अशनीयति।
2. अपजानीते – इन्कार करना – दुष्यन्तः स्वाभार्याम् अपजानीते।
प्रतिजानीते – प्रतिज्ञा करना – देवव्रतः प्रतिजानीते।
3. अलंकृत्वा व्यर्थ करके – प्रहरणम् अलंकृत्वा।
अलंकृत्य – शोभित करके – आसनम् अलंकृत्य नृपः वदति।
4. उपकुरुते – उपकार करना – देशभक्तः उपकुरुते।
अनुकरोति – अनुकरण करना – वानरः अनुकरोति।
5. आचार्या अध्यापिका – आचार्या शिष्यान् अध्यापयति।
आचार्यानी – आचार्य की पत्नी – आचार्यानी आगच्छति।
6. आह्वयति – बुलाना – माता पुत्रम् आह्वयति।
आह्वयते – ललकारना – बालकः बालकम् आह्वयते।
7. आक्रमति – किसी वस्तु का ऊपर उठना – धूम्रः आक्रमति।
आक्रमते – ग्रहों का ऊपर उठना – मंगलः आक्रमते।
8. आशी: – आशीर्वाद – जनकः आशीः ददति।
आसीः – तुम थे – त्वं रुग्णः आसीः।
9. आयच्छते – ऊपर खींचना – कूपात् रज्जुम् आयच्छते।
आयच्छते – फैलाना – भिक्षुकः हस्तम् आयच्छते।
10. अर्धासनम् – आधा आसन युवराजः अर्धासनम् अध्यास्ते
आसनार्थम् – आसन का एकभाग – सः मह्यम् आसनार्धम् दत्तवान्।
11. उपाध्याया – अध्यापिका – उपाध्याया शिष्याम् पाठयति।
उपाध्यायानी – उपाध्याय की पत्नी – उपाध्यायानी आगच्छति।
12. उत्तिष्ठति – उठना – सः आसनात् उत्तिष्ठति।
उत्तिष्ठते – चेष्टा करना – योगी तपः कर्मणि उत्तिष्ठते।
13. उपतिष्ठति – समीप होना – गोपी कृष्णम् उपतिष्ठति।
उपतिष्ठते – पूजा करना – मुनिः सूर्यम् उपतिष्ठते।
14. उच्चरति – ऊपर उठना – ऊर्मिः उच्चरति।
उच्चरते – आज्ञा न मानना – शिष्यः गुरुवचनम् उच्चरते।
15. उभ – द्विवचन – उभौ गच्छतः
उभय – एकवचन – उभयं पश्यमि।
16. उपक्रमते – शुरू करना – सः वक्तुम् उपक्रमते।
विक्रमते – पदनिक्षेपणार्थ – वामनः विक्रमते भूमौ।
17. उत्तपते – चमकना – सूर्यः उत्तपते।
उत्तपति – गरम करना – अग्नौ उत्तपति जलं सा।
18. उपनयते – उपनयन संस्कार – आचार्यः शिष्यम् उपनयते।
उन्नयते – उठाना – यशः उन्नयते सुपुत्रः।
19. एनम् – इसको – एनम् छात्रं वेदम् पाठय।
एणम् – हरिण को – एणम् स्वर्णाभं हतवान् रामः।
20. ग्रामात् पूर्व – गाँव के बाहर – ग्रामात् पूर्वः सागरः।
ग्रामस्य पूर्वे –  गाँव के भीतर – ग्रामस्य पूर्वे श्रमिकाः वसन्ति।
21. गच्छन्ति – जाते हैं. शिक्षकाः विद्यालयात् गच्छन्ति।
गच्छन्ती – जाती हुई – मार्गे गच्छन्ती सा दृष्टा।
22. ग्रहीता – ग्रहण करने वाला – राजा करस्य ग्रहीता भवति।
ग्रहीता – पकड़ी हुई – करगृहीता सा मया दृष्टा।
23. तिष्ठति – ठहरना – सः पथि तिष्ठति।
तिष्ठते – मनोभाव प्रकाशन – गोपी कृष्णाय तिष्ठते।
24. दक्षिणः – दक्षिण में प्रवरः इदानीं दक्षिणे अस्ति।
दाक्षिणात्यः – दक्षिण में उत्पन्न – रामानुजम् दाक्षिणात्यः अस्ति।
25. न – नहीं – सा रात्रौ न वदति।।
नः – हमलोगों का – पावका नः सरस्वती।
26. नियोज्यः – नियुक्ति के योग्य – अयं अध्यापन कार्ये नियोज्यः।
नियोग्यः – नियुक्ति में समर्थ – नियोग्यः प्रबंधकः आगच्छति।
27. पितृवत् – पिता के समान आचार्यः पितृवत् आचरति।
पितृमत् – जिसके पिता हैं – पितृमन्तो बालकाः मोदन्ते।
28. पुत्रीयति – पुत्र मानना – गुरुः शिष्यं पुत्रीयति।
पुत्रायते – पुत्र के समान आचरण करना – शिष्यः पुत्रायते।
29. पूर्वाह्न दिन का पूर्व भाग – पूर्वाह्न अध्ययनम् कर्त्तव्यम्।
पूर्वाहे – पूर्व दिन – पूर्वाहे व्रतार्थिभिः एकभुक्तैः भवितव्यम्।
30. पालयति – पालता है – श्रमिकः धनिकं पालयति।
पाययति – पिलाता है – माता दुग्धं पाययति।
31. भोज्य – खाद्य पदार्थ अन्नम् भोज्यम् अस्ति।
भोग्य – उपयोग – कर्मफलं भोग्यं भवति।
32. भवति – होता है – बालकः प्रसन्नः भवति।
भवती – भवान् का स्त्रीलिंग – भवती कुत्र गच्छति ?
33. मासमधीतम् – पढ़ाने पर कार्य समाप्ति एवं फल प्राप्ति नहीं हुई – तेन मासमधीतम् किन्तु किञ्चदपि न अवगतम्।
मासेन अधीतम् – कार्य समाप्त एवं फल प्राप्ति दोनों हुईं – तेन मासेन अधीतम् व्याकरणम्।
34. मुदा – आनंद से – सा मुदा हसति।।
मुधा – व्यर्थ त्वं मुधा कृपणं याचसे।
35. महद्वाक्यम् – महान् व्यक्ति का वाक्य – महद्वाक्यं शिरोधार्यं भवति।
महावाक्यम् – महान् वाक्य – ग्रंथेषु ऋषीणां महावाक्यं दृश्यते।
36. महाभयम – बहत बड़ा भय – अत्र हि चौरस्य महाभयं वर्तते।
महद्भयम् – महान् व्यक्तियों का भय – विद्यालयेषु अपि महद्भयं भवति।
37. यजति – परार्थ यज्ञ – ब्राह्मणः यजमानाय यजति।
यजते – आत्मार्थ यज्ञ – मुनिः यजते सदा।
38. यवनी – यवन – स्त्री – यवनी कोमलाङ्गी भवति।
यवनानी – यवन – लिपि – यवनानी दुर्बोधा न भवति।
39. वाक्यम् – वाक्य – कृपया, मम वाक्यं शृणु।
वाच्यम् – बोलना चाहिए त्वचा इत्थं न वाच्यम्।
40. विनयति – शान्त करना – भार्या भर्तुः क्रोधं विनयति।
विनयते – शान्त करना – पतिः स्वक्रोधं विनयते।
41. वदति – कहना/बोलना – सः धर्मं वदति।
वदते – निपुणता दिखाना – छात्रः शास्त्रे वदते।
42. विवदन्ते – विवाद करना – ते धनाय विवदन्ते।
उपवदन्ते प्रार्थना करना – छात्राः गुरुम् उपवदन्ते।
सवदन्ते – परस्पर बातचीत – छात्राः अवकाशाय संवदन्ते।
43. शपति – अभिशाप देना – दुर्वासा मुनिः दुष्टं शपति।
शपते – शपथ खाना – माता पुत्राय शपते।
44. संक्रीडति – कूजना – खगाः संक्रीडयन्ते।
संक्रीडयते – खेलना – बालकाः संक्रीडयन्ते।
45. स्वेषाम् – अपनों का – सवेषाम् कल्याणम् इच्छन्ति।
स्वनाम् – धन – समूह – ज्ञानाय स्वनाम् त्यागः कर्त्तव्यः।
46. सत्वरम् – शीघ्र – सा सत्वरं गता।
सत्तरम् – श्रेष्ठकर – ज्ञान धनात् सत्तरम् अस्ति।
47 – स्थला – कृत्रिम भूमि – स्थलाम् गच्छति कृषकः।
स्थली – अकृत्रिम भूमि – स्थली अधिशेते सिंहः।
48 – संगच्छति – मिलना – गंगा सागरं संगच्छति।
संगच्छते – उपयुक्त होना – शास्त्रम् संगच्छते।
49. अर्यः – स्वामी/वैश्य जाति का – अर्यः सेवन्ते सेवकाः।
आर्य – आर्य जाति का – आर्यः रामः आगच्छति।
50. सर्वस्मै – सबके अर्थ में – सर्वस्मै कल्याणम् इच्छति।
शर्वाय – शिव के अर्थ में – शर्वाय नमः।

Paryayvachi Shabd In Sanskrit – पर्यायवाची शब्द (Synonym words) – की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

पर्यायवाची शब्द (Synonym words) – Paryayvachi Shabd In Sanskrit

पर्यायवाची शब्द परिभाषा – Paryayvachi Shabd Sanskrit Definition

(संस्कृत व्याकरण) किसी शब्द के लिए प्रयोग किए गए समानार्थक शब्दों को पर्यायवाची शब्द कहते हैं। जो शब्द अर्थ की दृष्टि से समान होते हैं, पर्यायवाची शब्द पर्यायवाची शब्द कहलाते हैं। पर्यायवाची शब्द किसी भी भाषा की सबलता की बहुता को दर्शाता है। जिस भाषा में जितने अधिक पर्यायवाची शब्द होंगे, वह उतनी ही सबल व सशक्त भाषा होगी। इस दृष्टि से संस्कृत सर्वाधिक सम्पन्न भाषा है। भाषा में पर्यायवाची शब्दों के प्रयोग से पूर्ण अभिव्यक्ति की क्षमता आती है।

Paryayvachi In Sanskrit

हिन्दी व्याकरण की तरह ही संस्कृत व्याकरण में पर्यायवाची होते हैं। पर्याय का अर्थ है-समान। अतः समान अर्थ व्यक्त करने वाले शब्दों को पर्यायवाची शब्द (Synonym words) कहते हैं। इन्हें प्रतिशब्द या समानार्थक शब्द भी कहा जाता है। व्यवहार में पर्याय या पर्यायवाची शब्द ही अधिक प्रचलित हैं। विद्यार्थियों के अध्ययन हेतु पर्यायवाची शब्दों की सूची प्रस्तुत है-

संस्कृत के प्राचीन पर्यायवाची – Sanskrit Ke Prachin Paryayvachi

संस्कृत के प्राचीन पर्यायवाची: केवल पर्यायवाची भी बने, और कुछ कोश— विश्वप्रकाश, मेदिनी, नानार्थार्णवसंक्षेप— आदि नानार्थकोश ही है। ‘वर्णादेशना’ सदृश कोशों को छोड़कर संस्कृत कोश प्रायः ‘निरुक्त ग्रंथों’ के अनंतर संस्कृत के प्राचीन और मध्यकालीन कोश हमें उपलब्ध होते हैं। इस संबंध में ‘मेक्डानल्ड’ ने माना है कि संस्कृत कोशों की परंपरा का उद्भव—

संस्कृत के पर्यायवाची शब्द

संख्यासंस्कृत शब्दपर्यायवाची
1. स्वर्गः नाकः, सुरलोकः, देवलोकः, त्रिशालयः
2. देवता अमरः, निर्जरः, देवः, तुरः आदित्यः
3. असुरः दैत्यः, दनुजः, दून्द्रारिः, दानवः, राजतः
4. ब्रह्मा आत्ममूः, सुरज्येष्ठः, पितामहः, हिरण्यगर्भः
5. विष्णु नारायणः, दामोदरः. गोविन्दः, गरुड़ध्वजः
6. कामदेवः मदनः, मन्मयः, मारः, प्रद्युम्नः, कन्दर्य:
7. लक्ष्मी पद्मालया, पद्मा, कमला, त्री, हरिप्रिया
8. गरुडः तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः
9. शिवः शम्भु, पशुपतिः, महेश्वरः, शंकरः, चन्द्रशेखरः
10. पार्वती उमा, कात्यायनी, गौरी, हैमवती. शिवा, भवानी
11. गणेशः विनायकः, गणाधिपः, एकदन्तः, तम्बोदरः, गजाननः
12. इन्द्रः मरुत्वान्, मघवा, पुरन्दरः, वासवः, सुरपतिः
13. नारदः तुम्बुरू, भरतः, देवलः, देवर्षिः
14. अमृत पीयूषम्, सुधा, अमिय
15. अग्नि वैश्वानरः, वह्निः, धनञ्जयः, जातवेदा, पावकः
16. यमराजः धर्मराजः, परेतराट्, कृतान्तः, शमनः, कालः
17. वायुः गन्धवाहः, अनिलः, समीरः, मारुतः, समीरण
18. शीघ्रम् त्वरितम्, क्षिप्रम्, द्रुतम्, सत्वर, चपलम्
19. लगातार सतत, अनारत, अश्रान्त, अविरत, अनवरत
20. कुबेरः यक्षराट, धनदः, किन्नरेशः, नरवाहनः श्रीदः
21. आकाश व्योम, पुस्कर, अम्बर, गगन, अनन्त
22. दिशा दिक्, ककुप, काष्ठा, आशा, हरित्
23. मेघः वारिवाहः, बलाहकः, धाराधरः, जलधरः. घनः
24. विद्युत् शम्पा, ऐरावती, क्षणप्रभा. तडित्. चञ्चला
25. चन्द्रमा हिमांशु, चन्द्रः, विधुः, सुधांशु. मृगाङ्कः, शशधरः
26. चाँदनी चन्द्रिका, ज्योत्स्ना, कौमुदी
27. नक्षत्र ऋक्षम्, भं, तारा, तारका, उडु
28. सूर्यः सूरः, आदित्यः, प्रभाकरः, भानु, सविता
29. किरण रश्मि, करः, उस, घृणि, मरीचि
30. काल समयः, दिष्टः, अनेहा
31. दिवसः घसः, दिनम्, अहन्. वासरः
32. रात शर्बरी, निशा, रात्रि, क्षणदा, विभावरी, रजनी
33. पाप पङ्कः, पाप्मा, किल्विषः, कल्मषः, अंहस्, दुष्कृतम्
34. पुण्य धर्मम्, श्रेयम्, सुकृतम्, वृषः
35. हर्ष प्रीति, प्रमदः, प्रमोदः, आमोदः, शातम्, सुखम्
36. कल्याण श्वस्, श्रेयस्, शिव, भद्रं, मङ्गलं, भव्यम्, कुशलं
37. भाग्य दैवमा, दिष्टम्, भागधेयम्, नियति, विधिम्
38. प्राणी चेतन, जन्मी, जन्तुः, जन्युः, शरीरी चित्त,
39. मन चेत, हृदय, स्वान्त, मानस, मनस्
40. बुद्धि मनीषा, धी, प्रज्ञा, मति, प्रेक्षा, चेतना
41. संदेह विचिकित्सा, संशय, द्वापरः
42. स्वीकारना प्रतिज्ञानम्, नियम, आश्रव, अङ्गीकारः
43. मोक्ष मुक्ति, कैवल्य, निर्वाण, अपवर्गः
44. काला रंग कृष्णः, नीलः, असितः, श्यामः, श्यामलः, मेचकः
45. सरस्वती वाणी, ब्राह्मी, भारती, भाषा, गी, वाक्
46. बोली व्याहारः, उक्ति, लपित, भाषित, वचन, वचस्
47. समाचारः वार्ता, प्रवृत्ति, वृत्तान्तः, उदन्तः
48. निन्दा अवर्ण, आक्षेप, निर्वाद, परीवाद, उपक्रोशः
49. शब्द निनादः ध्वनिः, ध्वानः, रवः, निर्घोषः
50. नृत्य नटन, नाट्य, लास्य, नर्तन
51. अपमान अनादरः, परिभव, रीठा, अवमानना, अवज्ञा, अवहेलन
52. लज्जा मन्दाक्ष, त्रपा, व्रीडा, ही
53. क्रोध कोपः, अमर्षः, रोषः, प्रतिधा
54. इच्छा काङ्क्षा, स्पृहा, ईहा, वाञ्च्छा, लिप्सा, मनोरथः
55. कपट व्याज, दम्भ, उपधि, कैतवम्, निकृति
56. खेल कौतूहल, कौतुक, कुतुक, कुतूहलम्
57. निद्रा शयन, स्वाप, स्वप्न, संवेशः
58. स्वभाव संसिद्धि, प्रकृति, स्वभावः, निसर्गः
59. उत्सव क्षणः, उद्धर्षः, महः, उद्धवः
60. विवर कुहर, शुषिर, बिल, छिद्र, रन्ध्र, वपा
61. साँप सर्पः, भुजंगः, अहिः, विषधरः, चक्री, व्याल
62. नरक नारकः, निरयः, दुर्गति.
63. समुद्र सिंधु, पारावारः, रत्नाकरः, सागरः
64. पानी वारि, सलिल, जलम्, पय, जीवन, उदक, तोय
65. मछली झष, मीन, मत्स्य, अंडज, विसार, शकुली
66. नदी तटिनी, शैवालिनी, निम्नगा, आपगा, सरिता
67. गंगा विष्णुपदी, जह्नतनया, भागीरथी, त्रिपथगा
68. यमुना कालिन्दी, सूर्यतनया, शमनस्वसा
69. नर्मदा रेवा, सोमोद्भवा, मेकलकन्यका
70. कमल राजीव, पुष्कर, सरसीरुह, अरविन्द, जलज

Chur Dhatu Roop In Sanskrit – चुर (चुराना) धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

चुर (चुराना) धातु के रूप – Chur Dhatu Roop In Sanskrit

चुर (चुराना) धातु रूप: चूरू भारत के राजस्थान राज्य के चूरू ज़िले में स्थित एक नगर है। चूरू राजस्थान के मरुस्थलीय भाग का एक नगर एवं लोकसभा क्षेत्र है। इसे थार मरुस्थल चूरू ज़िला भारत के राजस्थान राज्य का एक ज़िला है। ज़िले का मुख्यालय चूरू है, जो राज्य की राजधानी, जयपुर, से लगभग किमी उत्तर में स्थित है। ज़िले का चूरू लोक सभा निर्वाचन क्षेत्र भारत के राजस्थान राज्य का एक लोक सभा निर्वाचन क्षेत्र है। चूरू लोकसभा क्षेत्र में आठ विधानसभा क्षेत्र आते हैं।

चुर् ( = चुराना) – Chur ( = Churana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयति चोरयन्ति चोरयतः
मध्यम पुरुष चोरयसि चोरयथ चोरयथः
उत्तम पुरुष चोरयामि चोरयामः चोरयावः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयते चोरयेते चोरयन्ते
मध्यम पुरुष चोरयसे चोरयेथे चोरयध्वे
उत्तम पुरुष चोरये चोरयावहे चोरयामहे

लट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयिष्यति चोरयिष्यतः चोरयिष्यन्ति
मध्यम पुरुष चोरयिष्यसि चोरयिष्यथः चोरयिष्यथ
उत्तम पुरुष चोरयिष्यामि चोरयिष्यावः चोरयिष्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयिष्यते चोरयिष्येते चोरयिष्यन्ते
मध्यम पुरुष चोरयिष्यसे चोरयिष्येथे चोरयिष्यध्वे
उत्तम पुरुष चोरयिष्ये चोरयिष्यावहे चोरयिष्यामहे

लङ् लकार (हेतुहेतुमद्भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचोरयिष्यत् अचोरयिष्यताम् अचोरयिष्यन्
मध्यम पुरुष अचोरयिष्यः अचोरयिष्यतम् अचोरयिष्यत
उत्तम पुरुष अचोरयिष्यम् अचोरयिष्याव अचोरयिष्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचोरयिष्यत अचोरयिष्येताम् अचोरयिष्यन्त
मध्यम पुरुष अचोरयिष्यथाः अचोरयिष्येथाम् अचोरयिष्यध्वम्
उत्तम पुरुष अचोरयिष्ये अचोरयिष्यावहि अचोरयिष्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अघोरयत् अचोरयताम् अचोरयन्
मध्यम पुरुष अचोरयः अचोरयतम् अचोरयत
उत्तम पुरुष अचोरयम् अचोरयाव अचोरयाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचोरयत अचोरयन्त अचोरयेताम्
मध्यम पुरुष अचोरयथाः अचोरयध्वम् अचोरयेथाम्
उत्तम पुरुष अचोरये अचोरयामहि अचोरयावहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयतु चोरयन्तु चोरयताम्
मध्यम पुरुष चोरय चोरयत चोरयतम्
उत्तम पुरुष चोरयाणि चोरयाम चोरयाव

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयताम् चोरयेताम् चोरयन्ताम्
मध्यम पुरुष चोरयस्व चोरयेथाम् चोरयध्वम्
उत्तम पुरुष चोरयै चोरयावहै चोरयामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयेत् चोरयेताम् चोरयेयुः
मध्यम पुरुष चोरयेः चोरयेतम् चोरयेत
उत्तम पुरुष चोरयेयम् चोरयेव चोरयेम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयेत चोरयेयाताम् चोरयेरन्
मध्यम पुरुष चोरयेथाः चोरयेयाथाम् चोरयेध्वम्
उत्तम पुरुष चोरयेय चोरयेवहि चोरयेमहि