Samochcharit Shabd Evam Vaky Prayog In Sanskrit – समोच्चरित शब्द एवं वाक्य प्रयोग की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

समोच्चरित शब्द एवं वाक्य प्रयोग – Samochcharit Shabd Evam Vaky Prayog In Sanskrit

समोच्चरित शब्द–

1. अशनायति – खाने की इच्छा करना – क्षुधातः अशनायति।
अशनीयति – भोजन पाने की इच्छा करना – भिक्षुकः अशनीयति।
2. अपजानीते – इन्कार करना – दुष्यन्तः स्वाभार्याम् अपजानीते।
प्रतिजानीते – प्रतिज्ञा करना – देवव्रतः प्रतिजानीते।
3. अलंकृत्वा व्यर्थ करके – प्रहरणम् अलंकृत्वा।
अलंकृत्य – शोभित करके – आसनम् अलंकृत्य नृपः वदति।
4. उपकुरुते – उपकार करना – देशभक्तः उपकुरुते।
अनुकरोति – अनुकरण करना – वानरः अनुकरोति।
5. आचार्या अध्यापिका – आचार्या शिष्यान् अध्यापयति।
आचार्यानी – आचार्य की पत्नी – आचार्यानी आगच्छति।
6. आह्वयति – बुलाना – माता पुत्रम् आह्वयति।
आह्वयते – ललकारना – बालकः बालकम् आह्वयते।
7. आक्रमति – किसी वस्तु का ऊपर उठना – धूम्रः आक्रमति।
आक्रमते – ग्रहों का ऊपर उठना – मंगलः आक्रमते।
8. आशी: – आशीर्वाद – जनकः आशीः ददति।
आसीः – तुम थे – त्वं रुग्णः आसीः।
9. आयच्छते – ऊपर खींचना – कूपात् रज्जुम् आयच्छते।
आयच्छते – फैलाना – भिक्षुकः हस्तम् आयच्छते।
10. अर्धासनम् – आधा आसन युवराजः अर्धासनम् अध्यास्ते
आसनार्थम् – आसन का एकभाग – सः मह्यम् आसनार्धम् दत्तवान्।
11. उपाध्याया – अध्यापिका – उपाध्याया शिष्याम् पाठयति।
उपाध्यायानी – उपाध्याय की पत्नी – उपाध्यायानी आगच्छति।
12. उत्तिष्ठति – उठना – सः आसनात् उत्तिष्ठति।
उत्तिष्ठते – चेष्टा करना – योगी तपः कर्मणि उत्तिष्ठते।
13. उपतिष्ठति – समीप होना – गोपी कृष्णम् उपतिष्ठति।
उपतिष्ठते – पूजा करना – मुनिः सूर्यम् उपतिष्ठते।
14. उच्चरति – ऊपर उठना – ऊर्मिः उच्चरति।
उच्चरते – आज्ञा न मानना – शिष्यः गुरुवचनम् उच्चरते।
15. उभ – द्विवचन – उभौ गच्छतः
उभय – एकवचन – उभयं पश्यमि।
16. उपक्रमते – शुरू करना – सः वक्तुम् उपक्रमते।
विक्रमते – पदनिक्षेपणार्थ – वामनः विक्रमते भूमौ।
17. उत्तपते – चमकना – सूर्यः उत्तपते।
उत्तपति – गरम करना – अग्नौ उत्तपति जलं सा।
18. उपनयते – उपनयन संस्कार – आचार्यः शिष्यम् उपनयते।
उन्नयते – उठाना – यशः उन्नयते सुपुत्रः।
19. एनम् – इसको – एनम् छात्रं वेदम् पाठय।
एणम् – हरिण को – एणम् स्वर्णाभं हतवान् रामः।
20. ग्रामात् पूर्व – गाँव के बाहर – ग्रामात् पूर्वः सागरः।
ग्रामस्य पूर्वे –  गाँव के भीतर – ग्रामस्य पूर्वे श्रमिकाः वसन्ति।
21. गच्छन्ति – जाते हैं. शिक्षकाः विद्यालयात् गच्छन्ति।
गच्छन्ती – जाती हुई – मार्गे गच्छन्ती सा दृष्टा।
22. ग्रहीता – ग्रहण करने वाला – राजा करस्य ग्रहीता भवति।
ग्रहीता – पकड़ी हुई – करगृहीता सा मया दृष्टा।
23. तिष्ठति – ठहरना – सः पथि तिष्ठति।
तिष्ठते – मनोभाव प्रकाशन – गोपी कृष्णाय तिष्ठते।
24. दक्षिणः – दक्षिण में प्रवरः इदानीं दक्षिणे अस्ति।
दाक्षिणात्यः – दक्षिण में उत्पन्न – रामानुजम् दाक्षिणात्यः अस्ति।
25. न – नहीं – सा रात्रौ न वदति।।
नः – हमलोगों का – पावका नः सरस्वती।
26. नियोज्यः – नियुक्ति के योग्य – अयं अध्यापन कार्ये नियोज्यः।
नियोग्यः – नियुक्ति में समर्थ – नियोग्यः प्रबंधकः आगच्छति।
27. पितृवत् – पिता के समान आचार्यः पितृवत् आचरति।
पितृमत् – जिसके पिता हैं – पितृमन्तो बालकाः मोदन्ते।
28. पुत्रीयति – पुत्र मानना – गुरुः शिष्यं पुत्रीयति।
पुत्रायते – पुत्र के समान आचरण करना – शिष्यः पुत्रायते।
29. पूर्वाह्न दिन का पूर्व भाग – पूर्वाह्न अध्ययनम् कर्त्तव्यम्।
पूर्वाहे – पूर्व दिन – पूर्वाहे व्रतार्थिभिः एकभुक्तैः भवितव्यम्।
30. पालयति – पालता है – श्रमिकः धनिकं पालयति।
पाययति – पिलाता है – माता दुग्धं पाययति।
31. भोज्य – खाद्य पदार्थ अन्नम् भोज्यम् अस्ति।
भोग्य – उपयोग – कर्मफलं भोग्यं भवति।
32. भवति – होता है – बालकः प्रसन्नः भवति।
भवती – भवान् का स्त्रीलिंग – भवती कुत्र गच्छति ?
33. मासमधीतम् – पढ़ाने पर कार्य समाप्ति एवं फल प्राप्ति नहीं हुई – तेन मासमधीतम् किन्तु किञ्चदपि न अवगतम्।
मासेन अधीतम् – कार्य समाप्त एवं फल प्राप्ति दोनों हुईं – तेन मासेन अधीतम् व्याकरणम्।
34. मुदा – आनंद से – सा मुदा हसति।।
मुधा – व्यर्थ त्वं मुधा कृपणं याचसे।
35. महद्वाक्यम् – महान् व्यक्ति का वाक्य – महद्वाक्यं शिरोधार्यं भवति।
महावाक्यम् – महान् वाक्य – ग्रंथेषु ऋषीणां महावाक्यं दृश्यते।
36. महाभयम – बहत बड़ा भय – अत्र हि चौरस्य महाभयं वर्तते।
महद्भयम् – महान् व्यक्तियों का भय – विद्यालयेषु अपि महद्भयं भवति।
37. यजति – परार्थ यज्ञ – ब्राह्मणः यजमानाय यजति।
यजते – आत्मार्थ यज्ञ – मुनिः यजते सदा।
38. यवनी – यवन – स्त्री – यवनी कोमलाङ्गी भवति।
यवनानी – यवन – लिपि – यवनानी दुर्बोधा न भवति।
39. वाक्यम् – वाक्य – कृपया, मम वाक्यं शृणु।
वाच्यम् – बोलना चाहिए त्वचा इत्थं न वाच्यम्।
40. विनयति – शान्त करना – भार्या भर्तुः क्रोधं विनयति।
विनयते – शान्त करना – पतिः स्वक्रोधं विनयते।
41. वदति – कहना/बोलना – सः धर्मं वदति।
वदते – निपुणता दिखाना – छात्रः शास्त्रे वदते।
42. विवदन्ते – विवाद करना – ते धनाय विवदन्ते।
उपवदन्ते प्रार्थना करना – छात्राः गुरुम् उपवदन्ते।
सवदन्ते – परस्पर बातचीत – छात्राः अवकाशाय संवदन्ते।
43. शपति – अभिशाप देना – दुर्वासा मुनिः दुष्टं शपति।
शपते – शपथ खाना – माता पुत्राय शपते।
44. संक्रीडति – कूजना – खगाः संक्रीडयन्ते।
संक्रीडयते – खेलना – बालकाः संक्रीडयन्ते।
45. स्वेषाम् – अपनों का – सवेषाम् कल्याणम् इच्छन्ति।
स्वनाम् – धन – समूह – ज्ञानाय स्वनाम् त्यागः कर्त्तव्यः।
46. सत्वरम् – शीघ्र – सा सत्वरं गता।
सत्तरम् – श्रेष्ठकर – ज्ञान धनात् सत्तरम् अस्ति।
47 – स्थला – कृत्रिम भूमि – स्थलाम् गच्छति कृषकः।
स्थली – अकृत्रिम भूमि – स्थली अधिशेते सिंहः।
48 – संगच्छति – मिलना – गंगा सागरं संगच्छति।
संगच्छते – उपयुक्त होना – शास्त्रम् संगच्छते।
49. अर्यः – स्वामी/वैश्य जाति का – अर्यः सेवन्ते सेवकाः।
आर्य – आर्य जाति का – आर्यः रामः आगच्छति।
50. सर्वस्मै – सबके अर्थ में – सर्वस्मै कल्याणम् इच्छति।
शर्वाय – शिव के अर्थ में – शर्वाय नमः।

Leave a Comment