Kri Dhatu Roop In Sanskrit – क्री (खरीदना) धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

क्री (खरीदना) धातु के रूप – Kri Dhatu Roop In Sanskrit

क्री (खरीदना) धातु रूप: क्रा दादी ज़िला भारत के अरुणाचल प्रदेश राज्य का एक ज़िला है। इसका मुख्यालय पलिन शहर है। ज़िले का क्षेत्र कुरुंग कुमे ज़िले का भाग दक्षिणपूर्व एशिया में मलय प्रायद्वीप का सबसे कम चौड़ाई वाला भाग है। इसके पूर्व ओर थाईलैण्ड है।

क्री (= खरीदना) – Kri Kharidana

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणाति क्रीणन्ति क्रीणीतः
मध्यम पुरुष क्रीणासि क्रीणीथ क्रीणीथः
उत्तम पुरुष क्रीणामि क्रीणीमः क्रीणीवः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीते क्रीणते क्रीणाते
मध्यम पुरुष क्रीणीषे क्रीणीध्वे क्रीणाथे
उत्तम पुरुष क्रीणे क्रीणीमहे क्रीणीवहे

लट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वेष्यति क्रेष्यतः क्रेष्यन्ति
मध्यम पुरुष ऋष्यसि ऋष्यथः क्रष्यथ
उत्तम पुरुष ऋष्यामि ऋष्यावः क्रेष्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रेष्यते क्रेष्येते ऋष्यन्ते
मध्यम पुरुष क्रेष्यसे क्रेष्येथे ऋष्यध्वे
उत्तम पुरुष ऋष्ये ऋष्यावहे क्रेष्यामहे

लङ् लकार (हेतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रष्यत् अक्रष्यताम् अक्रेष्यन्
मध्यम पुरुष अक्रेष्यः अक्रेष्यतम् अक्रष्यत
उत्तम पुरुष अक्रष्यम् अक्रष्याव अक्रष्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रेष्यत अक्रेष्येताम् अक्रष्यन्त
मध्यम पुरुष अक्रष्यथाः अक्रष्येथाम् अक्रेष्यध्वम्
उत्तम पुरुष अक्रष्ये अक्रेष्यावहि अक्रेष्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीणात् अक्रीणन् अक्रीणीताम्
मध्यम पुरुष अक्रीणाः अक्रीणीत अक्रीणीतम्
उत्तम पुरुष अक्रीणाम् अक्रीणीम अक्रीणीव

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीणीत अक्रीणत अक्रीणाताम्
मध्यम पुरुष अक्रीणीथाः अक्रीणीध्वम् अक्रीणाथाम्
उत्तम पुरुष अक्रीणि अक्रीणीमहि अक्रीणीवहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणातु क्रीणीताम् क्रीणन्तु
मध्यम पुरुष क्रीणीहि क्रीणीतम् क्रीणीत
उत्तम पुरुष क्रीणानि क्रीणाव क्रीणाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीताम् क्रीणाताम् क्रीणताम्
मध्यम पुरुष क्रीणीस्व क्रीणाथाम् क्रीणीध्वम्
उत्तम पुरुष क्रीणै क्रीणावहै क्रीणामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीयात् क्रीणीयाताम् क्रीणीयुः
मध्यम पुरुष क्रीणीयाः क्रीणीयातम् क्रीणीयात
उत्तम पुरुष क्रीणीयाम् क्रीणीयाव क्रीणीयाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीत क्रीणीयाताम् क्रीणीरन्
मध्यम पुरुष क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम्
उत्तम पुरुष क्रीणीय क्रीणीवहि क्रीणीमहि

Kra Dhatu Roop In Sanskrit – कृ धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

कृ धातु के रूप – Kra Dhatu Roop In Sanskrit

कृ धातु रूप: गुणों के उत्पादन से। संस्कार ये दोनों ही काम करते हैं। ‘सम्’ उपसर्ग पूर्वक ‘कृ’ धातु से ‘घञ्’ प्रत्यय करने पर ‘संस्कार’ शब्द बनता है। पूर्वाचार्यों ने संस्कार हैं।

कृ (= करना) – Kra (= Karana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोति कुरुतः कुर्वन्ति
मध्यम पुरुष करोषि कुरुथः कुरुथ
उत्तम पुरुष करोमि कुर्वः कुर्मः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुरुते। कुर्वाते कुर्वाते
मध्यम पुरुष कुरुषे कुर्वाथे कुरुवहे
उत्तम पुरुष कुर्वहे कुरुमहे, कुर्महे कुर्वते कुरुध्ये

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति
मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ
उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करिष्यते करिष्येते करिष्यन्ते
मध्यम पुरुष करिष्यसे करिष्येथे करिष्यध्वे
उत्तम पुरुष करिष्ये करिष्यावहे करिष्यामहे

लङ् लकार (हतुहेतुमद्भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरिष्यत् अकरिष्यताम् अकरिष्यन्
मध्यम पुरुष अकरिष्यः अकरिष्यतम् अकरिष्यत
उत्तम पुरुष अकरिष्यम् अकरिष्याव अकरिष्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरिष्यत अकरिष्येताम् अकरिष्यन्त
मध्यम पुरुष अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम्
उत्तम पुरुष अकरिष्ये अकरिष्यावहि अकरिष्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरोत् अकुर्वन् अकुरुताम्
मध्यम पुरुष अकरोः अकुरुत अकुरुतम्
उत्तम पुरुष अकरवम् अकुर्म अकुर्व

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकुरुत अकुर्वत अकुर्वाताम्
मध्यम पुरुष अकुरुथाः अकुरुध्वम् अकुर्वाथाम्
उत्तम पुरुष अकुर्वि अकुर्महि अकुर्वहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु
मध्यम पुरुष कुरु कुरुतम् कुरुत
उत्तम पुरुष करवाणि करवाव करवाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुरुताम् कुर्वाताम् कुर्वताम्
मध्यम पुरुष कुरुष्व कुर्वाथाम् कुरुध्वम्
उत्तम पुरुष करवै करवावहै करवामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुर्यात् कुर्युः कुर्याताम्
मध्यम पुरुष कुर्याः कुर्यात कुर्यातम्
उत्तम पुरुष कुर्याम् कुर्याम कुर्याव

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुर्वीत कुर्वीरन् कुर्वीयाताम्
मध्यम पुरुष कुर्वीथाः कुर्वीध्वम् कुर्वीयाथाम्
उत्तम पुरुष कुर्वीय कुर्वीमहि कुर्वीवहि

Tann Dhatu Roop In Sanskrit – तन् धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

तन् धातु के रूप – Tann Dhatu Roop In Sanskrit

तन् (= विस्तार करना) – Tann (= Vistaar Karana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनोति तनुतः तन्वन्ति
मध्यम पुरुष तनोषि तनुथः तनुथ
उत्तम पुरुष तनोमि तनुवः, तन्वः तनुमः, तन्मः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनुते तन्वाते तन्वते
मध्यम पुरुष तनुषे तन्वाथे तन्वाथे
उत्तम पुरुष तन्वे तनुवहे, तन्वहे तनुमहे, तन्महे

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तंस्यति तस्यतः तंस्यन्ति
मध्यम पुरुष तंस्यसि तस्यथः तस्यथ
उत्तम पुरुष तस्यामि तंस्यावः तंस्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तस्यते तंस्येते तंस्यन्ते
मध्यम पुरुष तंस्यसे तस्येथे तंस्यध्वे
उत्तम पुरुष तस्ये तस्यावहे तस्यामहे

[विकल्प से तनिष्यति, तनिष्यतः, तनिष्यन्ति आदि रूप भी चलते हैं। ]

लङ् लकार (हेतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतंस्यत् अतंस्यताम् अतंस्यन्
मध्यम पुरुष अतंस्यः अतंस्यतम् अतंस्यत
उत्तम पुरुष अतंस्यम् अतंस्याव अतंस्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतंस्यत अतंस्येताम् अतंस्यन्त
मध्यम पुरुष अतंस्यथाः अतंस्येथाम् अतंस्यध्वम्
उत्तम पुरुष अतंस्यावहि अतंस्यामहि अतंस्यामहि

लङ् लकर (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतनोत् अतनुताम् अतन्वन्
मध्यम पुरुष अतनोः अतनुतम् अतनुत
उत्तम पुरुष अतनवम्, अतन्वम् अतनुव, अतन्व अतनुम, अतन्म

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतनुत अतन्वाताम् अतन्वत
मध्यम पुरुष अतनुथाः अतनुध्वम् अतंस्यध्वम्
उत्तम पुरुष अतन्वि अतनुवहि, अतन्वहि अतनुमहि, अतन्महि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनोतु तनुताम् तनुत
मध्यम पुरुष तनु तन्वन्तु तनवाव
उत्तम पुरुष तनवानि तनुतम् तनवाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनुताम् तन्वताम् तन्वाताम्
मध्यम पुरुष तनुष्व तन्वाथाम् तनुध्वम्
उत्तम पुरुष तनवै, तन्वै तनवावहै, तन्वावहै तनवामहै, तन्वामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनुयात् तनुयुः तनुयाताम्
मध्यम पुरुष तनुयाः तनुयात तनुयातम्
उत्तम पुरुष तनुयाम् तनुयाम तनुयाव

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तन्वीत तन्वीयाताम् तन्वीरन्
मध्यम पुरुष तन्वीथाः तन्वीयाथाम् तन्वीध्वम्
उत्तम पुरुष तन्वीय तन्वीवहि तन्वीमहि

Daa Dhatu Roop In Sanskrit – दा (देना) धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

दा (देना) धातु के रूप – Daa Dhatu Roop In Sanskrit

दा (देना) धातु रूप: देना बैंक की स्थापना देवकरण नानजी के परिवार द्वारा को ‘देवकरण नानजी बैंकिंग कंपनी लिमिटेड’ के के नाम से की गई थी। यह में सार्वजनिक लिमिटेड कंपनी में परिवर्तित हुआ और कालांतर में इसका नाम बदल कर ‘देना बैंक लिमिटेड’ हो गया।

जुलाई, अन्य बड़े बैंकों के साथ देना बैंक राष्ट्रीयकृत हुआ तथा अब वह बैंकिंग कंपनी (उपक्रमों का अधिग्रह्ण एवं हस्तानान्तरण) अधिनियम, १९७० के अधीन गठित एक सार्वजनिक क्षेत्र का उपक्रम है।

दा (= देना) – Da (= Dena)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ददाति दत्तः ददति
मध्यम पुरुष ददासि दत्थः दत्थ
उत्तम पुरुष ददामि दद्वः दद्मः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दत्ते ददाते ददते
मध्यम पुरुष दत्से ददाथे दद्ध्वे
उत्तम पुरुष ददे दरहे दद्महे

लट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दास्यति दास्यतः दास्यन्ति
मध्यम पुरुष दास्यसि दास्यथः दास्यथ
उत्तम पुरुष दास्यामि दास्यावः दास्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दास्यते दास्येते दास्यन्ते
मध्यम पुरुष दास्यसे दास्येथे दास्यध्वे
उत्तम पुरुष दास्ये दास्यावहे दास्यामहे

लङ् लकार (हतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अदास्यत् अदास्यताम् अदास्यन्
मध्यम पुरुष अदास्यः अदास्यतम् अदास्यत
उत्तम पुरुष अदास्यम् अदास्याव अदास्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अदास्यत अदास्येताम् अदास्यन्त
मध्यम पुरुष अदास्यथाः अदास्येथाम् अदास्यध्वम्
उत्तम पुरुष अदास्ये अदास्यावहि अदास्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अददात् अदत्ताम् अदुः
मध्यम पुरुष अददाः अदत्तम् अदत्त
उत्तम पुरुष अददाम् अदद्व अदद्म

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अदत्त अददाताम् अददत
मध्यम पुरुष अदत्थाः अददाथाम् अदद्ध्वम्
उत्तम पुरुष अददि अदद्वहि अदद्महि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ददातु दत्ताम् ददतु
मध्यम पुरुष देहि दत्तम् दत्त
उत्तम पुरुष ददानि ददाव ददाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दत्ताम् ददाताम् ददताम्
मध्यम पुरुष दत्स्व ददाथाम् दद्ध्वम्
उत्तम पुरुष दद्याः ददावहै ददामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)
परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दद्यात् दद्याताम् दधुः
मध्यम पुरुष दद्यातम् दद्यात दद्याम
उत्तम पुरुष दद्याम् दद्याव दद्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ददीत ददीयाताम् ददीरन्
मध्यम पुरुष ददीथाः ददीयाथाम् ददीध्वम्
उत्तम पुरुष ददीय ददीवहि ददीमहि

दा (देना) धातु के रूप विशेष- जिस प्रकार ‘हु’ धातु से ‘जुहोति’ और ‘दा’ धातु से ‘ददाति’ रूप बनता है, उसी प्रकार निम्नांकित धातुओं की रूपावलि चलती है…

भी > बिभेतिडरता है।
ही > जिहेतिलजाता है।
भृ > बिभर्तिभरण पोषण करता है।
हा > जहातिछोड़ता है, त्यागता है।

Bru Dhatu Roop In Sanskrit – ब्रू (बोलना) धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

ब्रू (बोलना) धातु के रूप – Bru Dhatu Roop In Sanskrit

ब्रू (बोलना) धातु रूप: ब्रू एक भाषा है जो दक्षिणपूर्व एशिया के ब्रू लोगों द्वारा बोली जाती है। यह मोन-ख्मेर की उपभाषा]] (dialect continuum) है। सो और खुआ इसकी उपबोलियाँ हैं। भारत की एक प्रमुख जनजाति हैं। अलग-अलग स्थानों पर इस समुदाय को ब्रू, रियांग अथवा ब्रू-रियांग नाम से संबोधित किया जाता है। रियांग समाज कट्टर वैष्णव हिन्दू हैं।

ब्रू (=बोलना) – Bru (=Bolana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रवीति ब्रूतः ब्रूवन्ति
आह आहतुः आहुः
मध्यम पुरुष ब्रवीषि ब्रूथः ब्रूथ
आत्थ आहथुः आह
उत्तम पुरुष ब्रवीमि ब्रूवः ब्रूमः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रूवे ब्रूवते ब्रूवते
मध्यम पुरुष बूषे ब्रुवाथे ब्रूध्वे
उत्तम पुरुष ब्रूवे ब्रूवहे ब्रूमहे

लट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वक्ष्यति वक्ष्यतः वक्ष्यन्ति
मध्यम पुरुष वक्ष्यसि वक्ष्यथः वक्ष्यथ
उत्तम पुरुष वक्ष्यामि वक्ष्यावः वक्ष्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वक्ष्यते वक्ष्येते वक्ष्यन्ते
मध्यम पुरुष वक्ष्यसे वक्ष्येथे वक्ष्यध्वे
उत्तम पुरुष वक्ष्ये वक्ष्यावहे वक्ष्यामहे

लङ् लकार (हतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवक्ष्यत् अवक्ष्यताम् अवक्ष्यन्
मध्यम पुरुष अवक्ष्यः अवक्ष्यतम् अवक्ष्यत
उत्तम पुरुष अवक्ष्यम् अवक्ष्याव अवक्ष्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त
मध्यम पुरुष अवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम्
उत्तम पुरुष अवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अब्रवीत् अब्रूताम् अब्रुवन्
मध्यम पुरुष अब्रवीः अब्रूतम् अब्रूत
उत्तम पुरुष अब्रवम् अब्रूव अब्रूम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अब्रूत अब्रुवत अब्रूवाताम्
मध्यम पुरुष अब्रूथाः अब्रूध्वम् अब्रूवाथाम्
उत्तम पुरुष अब्रुवि अब्रूमहि अब्रूवहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रवीतु ब्रूताम् ब्रुवन्तु
मध्यम पुरुष ब्रूहि ब्रूतम् ब्रूत
उत्तम पुरुष ब्रवाणि ब्रवाव ब्रवाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रूताम् ब्रुवाताम् ब्रुवताम्
मध्यम पुरुष ब्रूष्व ब्रुवाथाम् ब्रूध्वम्
उत्तम पुरुष ब्रवै ब्रवावहै ब्रवामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रूयात् ब्रूयाताम् ब्रूयुः
मध्यम पुरुष ब्रूयाः ब्रूयातम् ब्रूयात
उत्तम पुरुष ब्रूयाम् ब्रूयाव ब्रूयाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ब्रुवीत ब्रुवीयाताम् ब्रुवीरन्
मध्यम पुरुष ब्रुवीथाः ब्रुवीयाथाम् ब्रुवीध्वम्
उत्तम पुरुष ब्रुवीया ब्रुवीवहि ब्रुवीमहि