Tann Dhatu Roop In Sanskrit – तन् धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

तन् धातु के रूप – Tann Dhatu Roop In Sanskrit

तन् (= विस्तार करना) – Tann (= Vistaar Karana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनोति तनुतः तन्वन्ति
मध्यम पुरुष तनोषि तनुथः तनुथ
उत्तम पुरुष तनोमि तनुवः, तन्वः तनुमः, तन्मः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनुते तन्वाते तन्वते
मध्यम पुरुष तनुषे तन्वाथे तन्वाथे
उत्तम पुरुष तन्वे तनुवहे, तन्वहे तनुमहे, तन्महे

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तंस्यति तस्यतः तंस्यन्ति
मध्यम पुरुष तंस्यसि तस्यथः तस्यथ
उत्तम पुरुष तस्यामि तंस्यावः तंस्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तस्यते तंस्येते तंस्यन्ते
मध्यम पुरुष तंस्यसे तस्येथे तंस्यध्वे
उत्तम पुरुष तस्ये तस्यावहे तस्यामहे

[विकल्प से तनिष्यति, तनिष्यतः, तनिष्यन्ति आदि रूप भी चलते हैं। ]

लङ् लकार (हेतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतंस्यत् अतंस्यताम् अतंस्यन्
मध्यम पुरुष अतंस्यः अतंस्यतम् अतंस्यत
उत्तम पुरुष अतंस्यम् अतंस्याव अतंस्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतंस्यत अतंस्येताम् अतंस्यन्त
मध्यम पुरुष अतंस्यथाः अतंस्येथाम् अतंस्यध्वम्
उत्तम पुरुष अतंस्यावहि अतंस्यामहि अतंस्यामहि

लङ् लकर (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतनोत् अतनुताम् अतन्वन्
मध्यम पुरुष अतनोः अतनुतम् अतनुत
उत्तम पुरुष अतनवम्, अतन्वम् अतनुव, अतन्व अतनुम, अतन्म

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अतनुत अतन्वाताम् अतन्वत
मध्यम पुरुष अतनुथाः अतनुध्वम् अतंस्यध्वम्
उत्तम पुरुष अतन्वि अतनुवहि, अतन्वहि अतनुमहि, अतन्महि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनोतु तनुताम् तनुत
मध्यम पुरुष तनु तन्वन्तु तनवाव
उत्तम पुरुष तनवानि तनुतम् तनवाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनुताम् तन्वताम् तन्वाताम्
मध्यम पुरुष तनुष्व तन्वाथाम् तनुध्वम्
उत्तम पुरुष तनवै, तन्वै तनवावहै, तन्वावहै तनवामहै, तन्वामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनुयात् तनुयुः तनुयाताम्
मध्यम पुरुष तनुयाः तनुयात तनुयातम्
उत्तम पुरुष तनुयाम् तनुयाम तनुयाव

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष तन्वीत तन्वीयाताम् तन्वीरन्
मध्यम पुरुष तन्वीथाः तन्वीयाथाम् तन्वीध्वम्
उत्तम पुरुष तन्वीय तन्वीवहि तन्वीमहि

Leave a Comment