Kra Dhatu Roop In Sanskrit – कृ धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

कृ धातु के रूप – Kra Dhatu Roop In Sanskrit

कृ धातु रूप: गुणों के उत्पादन से। संस्कार ये दोनों ही काम करते हैं। ‘सम्’ उपसर्ग पूर्वक ‘कृ’ धातु से ‘घञ्’ प्रत्यय करने पर ‘संस्कार’ शब्द बनता है। पूर्वाचार्यों ने संस्कार हैं।

कृ (= करना) – Kra (= Karana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोति कुरुतः कुर्वन्ति
मध्यम पुरुष करोषि कुरुथः कुरुथ
उत्तम पुरुष करोमि कुर्वः कुर्मः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुरुते। कुर्वाते कुर्वाते
मध्यम पुरुष कुरुषे कुर्वाथे कुरुवहे
उत्तम पुरुष कुर्वहे कुरुमहे, कुर्महे कुर्वते कुरुध्ये

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति
मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ
उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करिष्यते करिष्येते करिष्यन्ते
मध्यम पुरुष करिष्यसे करिष्येथे करिष्यध्वे
उत्तम पुरुष करिष्ये करिष्यावहे करिष्यामहे

लङ् लकार (हतुहेतुमद्भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरिष्यत् अकरिष्यताम् अकरिष्यन्
मध्यम पुरुष अकरिष्यः अकरिष्यतम् अकरिष्यत
उत्तम पुरुष अकरिष्यम् अकरिष्याव अकरिष्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरिष्यत अकरिष्येताम् अकरिष्यन्त
मध्यम पुरुष अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम्
उत्तम पुरुष अकरिष्ये अकरिष्यावहि अकरिष्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरोत् अकुर्वन् अकुरुताम्
मध्यम पुरुष अकरोः अकुरुत अकुरुतम्
उत्तम पुरुष अकरवम् अकुर्म अकुर्व

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकुरुत अकुर्वत अकुर्वाताम्
मध्यम पुरुष अकुरुथाः अकुरुध्वम् अकुर्वाथाम्
उत्तम पुरुष अकुर्वि अकुर्महि अकुर्वहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु
मध्यम पुरुष कुरु कुरुतम् कुरुत
उत्तम पुरुष करवाणि करवाव करवाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुरुताम् कुर्वाताम् कुर्वताम्
मध्यम पुरुष कुरुष्व कुर्वाथाम् कुरुध्वम्
उत्तम पुरुष करवै करवावहै करवामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुर्यात् कुर्युः कुर्याताम्
मध्यम पुरुष कुर्याः कुर्यात कुर्यातम्
उत्तम पुरुष कुर्याम् कुर्याम कुर्याव

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुर्वीत कुर्वीरन् कुर्वीयाताम्
मध्यम पुरुष कुर्वीथाः कुर्वीध्वम् कुर्वीयाथाम्
उत्तम पुरुष कुर्वीय कुर्वीमहि कुर्वीवहि

Leave a Comment