सवर्णदीर्घ सन्धि – (Savarnadergh Sandhi) – Savarnadergh Sandhi Ke Udaharan – संस्कृत व्याकरण

सवर्णदीर्घ सन्धि – Savarnadergh Sandhi Sanskrit

‘अकः सवर्णे दीर्घः’ सूत्र द्वारा संहिता के विषय में ‘अक्’ प्रत्याहार (अ, इ, उ, ऋ, लु) से परे सवर्ण अच् (स्वर) होने पर पूर्व – पर वर्णों के स्थान पर दीर्घ सन्धि एकादेश होता है। (स्वर) इनके क्रमशः

सवर्णदीर्घ सन्धि के चार नियम होते हैं!

सवर्णदीर्घ संधि के उदाहरण – (Savarnadergh Sandhi Sanskrit Examples)

(अ) अ/आ + अ/आ = आ

दैत्य + अरिः = दैत्यारिः
शश + अङ्कः = शशाङ्क:
गौर + अङ्गः = गौराङ्गः
विद्या + आलयः = विद्यालयः
रत्न + आकरः = रत्नाकरः
यथा + अर्थः = यथार्थः
विद्या + अभ्यासः = विद्याभ्यासः
विद्या + अर्थी = विद्यार्थी

(आ) इ/ई + इ/ई = ई

श्री + ईशः = श्रीशः
इति + इव = इतीव
अति + इव = अतीव
रवि + इन्द्रः = रवीन्द्रः
परि + ईक्षा = परीक्षाः
गौरी + ईशः = गौरीशः
महती + इच्छा = महतीच्छा

(इ) उ/ऊ+उ/ऊ = ऊ

विष्णु + उदयः = विष्णूदयः
भानु + ऊष्मा = भानूष्मा
गुरु + उपदेशः = गुरुपदेशः
वधु + उत्सवः = वधूत्सवः
भानु + उदयः = भानूदयः
मधु + उत्तमम् = मधूत्तमम्

(ई) ऋ/ऋ + ऋ /ऋ = ऋ

होतृ + ऋकारः = होतृकारः
पितृ + ऋणम् = पितृणम्
कर्तृ + ऋणि = कर्तृणि
कर्तृ + ऋद्धि = कर्तृद्धिः

Savarnadergh Sandhi in Sanskrit

सम्बंधित संधि:

  1. यण सन्धि – Yan Sandhi in Sanskrit
  2. अयादि सन्धि – Ayadi Sandhi in Sanskrit
  3. गुण सन्धि – Gun Sandhi in Sanskrit
  4. वृद्धि सन्धि – Vriddhi Sandhi in Sanskrit
  5. पूर्वरूप सन्धि – poorva Roop Sandhi in Sanskrit
  6. पररूप सन्धि – Pararoop Sandhi in Sanskrit

Leave a Comment