जश्त्व संधि – (Jastva Sandhi) – Jastva Sandhi ke Udaharan – झालम् जशोऽन्ते (व्यंजन संधि – हल् संधि)

जश्त्व संधि – (Jastva Sandhi Sanskrit) झालम् जशोऽन्ते

Jashtva Sandhi Sanskrit: जश्त्व सन्धि – ‘झलां जशोऽन्ते।’ सूत्र द्वारा पदान्त झल् प्रत्याहार के अन्तर्गत वर्षों (वर्ग के 1, 2, 3, 4 वर्ण तथा श् ष स ह वर्णों) के स्थान पर जश् (व्यंजन) (ज् ब् ग् ड् द्) वर्ण होते हैं। यथा –

जश्त्व संधि के उदाहरण – (Jastva Sandhi Sanskrit Examples)

  • वाक् + ईशः = वागीशः
  • जगत् + ईशः = जगदीशः
  • पष् + आननः = षडाननः
  • दिक् + अम्बरः = दिगम्बरः
  • अच् + अन्तः = अजन्तः
  • सुबन्तः + दर्शनम् = षड्दर्शनम्
  • दिक + गजः = दिग्गजः

Jashtva Sandhi in Sanskrit

सम्बंधित संधि:

  1. श्चत्व सन्धि – Shchut Sandhi in Sanskrit
  2. ष्टुत्व सन्धि – Shtutva Sandhi in Sanskrit
  3. चर्व सन्धिः – charv Sandhi in Sanskrit
  4. अनुस्वार – Anusvar Sandhi in Sanskrit
  5. परसवर्ण सन्धिः – Parasavarn Sandhi in Sanskrit

Leave a Comment