व्यंजन संधि – हल् संधि (Vyanjan Sandhi – Hal Sandhi – Sanskrit Vyakaran)

व्यंजन संधि – हल् संधि – संस्कृत व्याकरण – (Vyanjan Sandhi – Hal Sandhi – Sanskrit Vyakaran)

जब व्यञ्जन के सामने कोई व्यंजन अथवा स्वर आता है तब ‘हल’ (व्यंजन) सन्धि होती है। इसके प्रमुख भेद इस प्रकार हैं

व्यंजन संधि मे सन्धियाँ 6 प्रकार की होती हैं-

  1. श्चत्व – सन्धि
  2. ष्टुत्व सन्धि
  3. जश्त्व सन्धि
  4. चर्व सन्धिः
  5. अनुस्वार
  6. परसवर्ण सन्धिः

(1) श्चत्व – सन्धि – “स्तोः श्चुना श्चः” सूत्र से जब सकार और तवर्ग (स, त्, थ्, द्, ध्, न्) वर्गों के पहले अथवा बाद में शकार और चवर्ग (श्, च्, छ्, ज, झ्, ञ्) वर्ण आते हैं, तब सकार एवं तवर्ग के स्थान पर शकार एवं चवर्ग वर्ण क्रमशः होते हैं। अर्थात् स्, त्, थ्, द्, ध्, न् के स्थान पर क्रमशः श्, च, छ, ज, झ, ञ् वर्ण होते हैं। यथा –

  • सत + चित = सच्चित्
  • रामस + चिनोति = रामश्चिनोति
  • हरिस् + शेते = हरिश्शेते
  • शाङ्गिन + जय = शाङ्गिञ्जय
  • रामस् + च = रामश्च
  • कस् + चित् = कश्चित्
  • उद् + ज्वलः = उज्ज्वलः

(2) ष्टुत्व सन्धि – ‘ष्टुना ष्टुः।’ सूत्र से जब सकार एवं तवर्ग वर्गों से पहले अथवा बाद में षकार एवं टवर्ग वर्ण आते हैं तो सकार व तवर्ग (स्, त्, थ्, द्, ध्, न्) वर्गों के स्थान पर क्रमशः षकार एवं टवर्ग (ष, ट, ठ, ड्, द, ण) वर्ण होते हैं। यथा –

  • तत् + टीका = तट्टीका
  • रामस् + षष्ठः = रामष्षष्ठः
  • रामस् + टीकते – रामष्टीकते
  • चक्रिन् + ढौकसे = चक्रिण्डौकसे
  • पेष् + ता = पेष्ठो
  • राष् + त्रम् = राष्ट
  • उद् + डयनम् = उड्डयनम्
  • इष् + तः = इष्टः

(3) जश्त्व सन्धि – ‘झलां जशोऽन्ते।’ सूत्र द्वारा पदान्त झल् प्रत्याहार के अन्तर्गत वर्षों (वर्ग के 1, 2, 3, 4 वर्ण तथा श् ष स ह वर्णों) के स्थान पर जश् (ज् ब् ग् ड् द्) वर्ण होते हैं। यथा –

  • वाक् + ईशः = वागीशः
  • जगत् + ईशः = जगदीशः
  • पष् + आननः = षडाननः
  • दिक् + अम्बरः = दिगम्बरः
  • अच् + अन्तः = अजन्तः
  • सुबन्तः + दर्शनम् = षड्दर्शनम्
  • दिक + गजः = दिग्गजः

(4) चर्व सन्धिः – ‘खरि च।’ सूत्र द्वारा खर् वर्ण (वर्ग के 1, 2, श् ष्, स्) परे होने पर झल वर्णों (वर्ग के 1, 2, 3, 4, श, ष, स्, ह) के स्थान पर चर् वर्ण (क्, च्, ट्, त्, प्, श्, स्) होते हैं। यथा –

  • सद् + कारः = सत्कारः
  • विपद् + काल: = विपत्कालः
  • सम्पद् + समयः = सम्पत्समयः
  • ककुभ् + प्रान्तः = ककुप्प्रान्तः
  • उद् + पन्नः = उत्पन्नः

(5) अनुस्वार – सन्धिः – ‘मोऽनुस्वारः।’ सूत्र द्वारा पदान्त मकार के स्थान पर अनुस्वार आदेश होता है, यदि सामने कोई व्यंजन हो तो। यथा –

  • हरिम् + वन्दे = हरिं वन्दे
  • गृहम् + गच्छति = गृहं गच्छति
  • दुःखम् + प्राप्नोति = दुःखं प्राप्नोति
  • त्वम् + पठसि = त्वं पठसि
  • अहम् + धावामि = अहं धावामि
  • सत्यम् + वद = सत्यं वद

(6) परसवर्ण सन्धिः

(6.1) ‘यरोऽनुनासिकेऽनुनासिको वा’ – यदि पद के अन्त में यर् (ह को छोड़कर शेष सभी व्यंजन) आए और उसके बाद अनुनासिक (ञ् म् ङ् ण् न्) आए तो यर् के स्थान पर विकल्प से अनुनासिक हो जाता है, यथा –

  • (ग् = ङ्) वाग् + मूलम् = वाङ्मूलम्/वाग्मूलम्
  • (ड् = ण् ) षड् + मयूखाः = षण्मयूखाः/षड्मयूखाः
  • (द् = न्) एतद् + मुरारिः = एतन्मुरारि/एतमुरारिः

(6.2) ‘प्रत्यये भाषायां नित्यम्’ (वा.) – यदि यर् के बाद प्रत्यय का अनुनासिक आए तो यर् के स्थान पर नित्य अनुनासिक हो जाता है। जैसे –

  • (द् = न्) चिद् + मयम् = चिन् + मयम् = चिन्मयम्, तद् + मात्रम् = तन् + मात्रम् = तन्मात्रम्।
  • (प् = म्) अप् + मयम् = अम् + मयम् = अम्मयम्।

(6.3) ‘अनुस्वारस्य ययि परसवर्णः’ – यदि अनुस्वार के बाद यय् (श्, ष, स्, ह को छोड़कर सभी व्यंजन) आए तो अनुस्वार को परसवर्ण (अगले वर्ण का पञ्चम वर्ण) हो जाता है। जैसे

  • (: > ङ्) अं+ कितः = अङ् +कितः = अङ्कितः
  • (: > ञ्) मुं + चति = मुञ् +चति = मुञ्चति
  • (: > ण्) मुं + डनम् = मुण् +डनम् = मुण्डनम्
  • (: > न्) नं + दतिः = नन् +दति = नन्दति
  • (+ > म्) कं + पते = कम् +पते = कम्पते

(6.4) वा पदान्तस्य’ – पदान्त अनुस्वार के बाद यय् होने पर अनुस्वार को परसर्वण आदेश विकल्प से होता है। जैसे –

  • (= > ङ्) त्वं + करोषि = त्वङ्+करोषि = त्वङ्करोषि/त्वं करोषि।
  • (= > त्रु) शत्रु + जयति = शत्रुञ् + जयति = शत्रुञ्जयति/शवं जयति।
  • (= > म्) सं + पृक्तौ = सम् + पृक्तौ = सम्पृक्तौ/संपृक्तौ।
  • (= > य्) सं +यमः = सय् + यमः = सय्यमः/संयमः।
  • (= > व) सं + वत्सरः = स + वत्सरः = सवत्सरः/संवत्सरः।
  • (= > लँ) सं + लापः = सल + लापः = सलँलाप:/संलापः।

(6.5) ‘तोर्लि’ – तवर्गस्य लकारे परे परसवर्ण : स्यात्। यदि तवर्ग के सामने लकार हो, तो तवर्ग के स्थान पर परसवर्ण लकार आदेश होता है। वहाँ नकार के स्थान पर अनुनासिक लँकार होता है।

उदाहरण यथा –

  • (द् = ल्) तद् + लयः = तल् + लयः = तल्लयः।
  • (त् = ल) जगत् + लयः = जगल + लयः = जगल्लयः।
  • (न् = ल) विद्वान् + लिखति = विद्वाल + लिखति = विद्वाल्लिखति
  • (त् = ल) जहत् + लक्षणा = जहल् + लक्षणा = जहल्लक्षणा
  • (त् = ल्) विलसत् + लङ्का = विलसत् + लङ्का = विलसल्लङ्का

Leave a Comment