विसर्ग संधि – संस्कृत व्याकरण (Visarg Sandhi – Sanskrit Vyakaran)

विसर्ग संधि – संस्कृत व्याकरण (VISARG SANDHI – SANSKRIT)

जब विसर्ग के स्थान पर कोई भी परिवर्तन होता है, तब उसे विसर्ग – सन्धि कहा जाता है।

(1) सत्व – सन्धि – ‘विसर्जनीयस्य सः।’ यदि विसर्ग के सामने खर् वर्ण (वर्ग के 1. 2. श, ष, स) हो, तो विसर्ग के स्थान पर सकार हो जाता है। यथा –

  • विष्णुः त्राता = विष्णुस्त्राता
  • रामः + च = रामश्च
  • धनु: + टङ्कार = धनुष्टङ्कारः
  • निः + छलः = निश्छलः

(2) विसर्ग – सन्धि – ‘वा शरि’ यदि विसर्ग के.सामने शर् वर्ण (श् ष् स्) हो, तो विसर्ग के स्थान पर विकल्प से विसर्ग आदेश होता है। यथा –

  • हरिः + शेते = हरिः शेते/हरिश्शेते
  • निः + सन्देहः = निःसन्देह/निस्सन्देह
  • नृपः + षष्ठः = नृपः षष्ठः/नृपष्षष्ठः

(3.1) उत्व सन्धि – ‘अतो रोरप्लुतादप्लुते।’ ह्रस्व अकार के सामने यदि ह्रस्व अकार हो, तो पूर्व के ह्रस्व अकार से आगे के रेफ के स्थान पर उकारादेश होता है।

‘अः + अ’ इस स्थिति में विसर्ग के स्थान पर ओकार की मात्रा होती है तथा अन्तिम अकार के स्थान पर अवग्रह (ऽ) होता है। अर्थात् उत्व सन्धि के बाद गुण सन्धि और पररूप सन्धि होती है। यथा –

  • कः + अपि = कोऽपि
  • रामः + अवदत् = रामोऽवदत्
  • रामः + अयम् = रामोऽयम्

(3.2) उत्व सन्धिः – ‘हशि च।’ ह्रस्व अकार से परे हश् (वर्ग के 3, 4, 5 एवं ह, य, व, र, ल) वर्ण होने पर प्रकृत सूत्र से ह्रस्व अकार के आगे रेफ के स्थान पर उकार आदेश होता है।

‘अः + हश् (वर्ग के 3, 4, 5, ह, य, व, र् ल्)’ इस स्थिति में विसर्ग के स्थान पर ओकार की मात्रा होती है। अर्थात् इस उत्वसन्धि के बाद गुणसन्धि होती है। यथा –

  • शिवः + वन्द्यः = शिवो वन्द्यः
  • रामः + हसति = रामो हसति
  • बाल: + याति = बालो याति
  • बुधः + लिखति = बुधो लिखति
  • बालः + रौति = बालो रौति
  • नमः + नमः = नमो नमः
  • रामः + जयति = रामो जयति
  • क्षीणः + भवति = क्षीणो भवति
  • मनः + हरः = मनोहरः
  • यशः + दा = यशोदा

(4.1) विसर्ग का रेफ (रुत्व सन्धि) – ‘इचोऽशि विसर्गस्य रेफः।’ इच (अ, आ को छोड़कर अन्य स्वर) के आगे विसर्ग के सामने अश् (स्वर एवं व्यंजन) . होने पर विसर्ग के स्थान पर रेफ आदेश होता है। यथा –

  • (: = र्) मुनिः + इति = मुनि + र् + इति = मुनिरिति
  • (: = र्) भानुः + असौ = भानु + र् + असौ = भानुरसौ
  • (: = र्) तैः + आगतम् = तै + र् + आगतम् = तैरागतम्
  • (: = र्) धेनुः + गच्छति = धेनु + र् + गच्छति = धेनुर्गच्छति
  • (: = र्) एतैः + भक्षितम् = एतै + र् + भक्षितम् = एतैर्भक्षितम्

(4.2) रुत्व सन्धि में अव्यय और ऋकारान्त शब्द के सम्बोधन में अकार और आकार के सामने भी विसर्ग के स्थान पर रेफ आदेश होता है। यथा –

  • (: = र्) पुनः + अत्र = पुनः + र् + अत्र = पुनरत्र
  • (: = र्) प्रातः + गच्छति = प्रात+ र् + गच्छति = प्रातर्गच्छति
  • (: = र्) पितः + वन्दे = पित + र् + वन्दे = पितर्वन्दे
  • (: = र) मातः + वन्दे = मात + र् + वन्दे = मातर्वन्दे

(5) विसर्ग का लोप (लोप – सन्धि)
(5.1) ‘आतोऽशि विसर्गस्य लोपः’ अर्थात् आकार से परे विसर्ग का अश (स्वर या व्यंजन) परे होने पर लोप होता है। यथा –

  • (: = लोपः) बालाः + अत्र = बाला + अत्र = बाला अत्र
  • (: = लोपः) लताः + एधन्ते = लता + एधन्ते = लता एधन्ते
  • (: = लोपः) ताः + गच्छन्ति = ता + गच्छन्ति = ता गच्छन्ति
  • (: = लोपः) वृद्धाः + यान्ति = वृद्धा + यान्ति = वृद्धा यान्ति
  • (: = लोपः) बालाः + हसन्ति = बाला + हसन्ति = बाला हसन्ति

(5.2) ‘अतोऽनत्यचि विसर्गलोप:’ – अकार से परे विसर्ग का अकार को छोड़कर स्वर परे होने पर लोप होता है। यथा –

(: = लोपः) रामः + आगच्छति = राम + आगच्छति = राम आगच्छति।

  • कृष्णः + एति = कृष्ण + एति = कृष्ण एति।
  • बालः + इच्छति = बाल + इच्छति = बाल इच्छति।

(5.3) एतत्तदोः सुलोपोऽकोरनसमासे हलि’ अर्थात् नसमास को छोड़कर ‘एषः ‘सः’ इन दोनों पदों के विसर्ग के सामने अकार के अतिरिक्त अन्य वर्ण होने पर लोप होता है।

  • एषः + इच्छति = एष + इच्छति = एष इच्छति
  • एषः + गच्छति = एष + गच्छति = एष गच्छति
  • सः + आगच्छति = स + आगच्छति = स आगच्छति
  • सः + तत्र = स + तत्र स तत्र
  • एषः + विष्णुः = एष +विष्णुः = एष विष्णुः
  • सः + शम्भुः = स + शम्भुः = स शम्भुः

(5.4) ‘रो रि’ रेफ परे होने पर स्वर से आगे के विसर्ग का लोप होता है, तथा लोप करने पर पूर्व स्वर का दीर्घ हो जाता है। यथा –

  • कविः + रचयति = कवि + रचयति = कवी रचयति
  • भानुः + राजते = भानु + राजते = भानु राजते
  • पुनः + रमते = पुन + रमते पुना रमते
  • हरिः + रम्यः = हरि + रम्यः = हरी रम्यः
  • शम्भुः + राजते = शम्भु + राजते = शम्भू राजते

Leave a Comment