परसवर्ण सन्धि – (Parasavarn Sandhi) – Parasavarn Sandhi ke Udaharan – व्यंजन संधि (हल् संधि)

परसवर्ण सन्धि – Parasavarn Sandhi Sanskrit

Parasavarn Sandhi Sanskrit: परसवर्ण सन्धिः

(6.1) ‘यरोऽनुनासिकेऽनुनासिको वा’ – यदि पद के अन्त में यर् (ह को छोड़कर शेष सभी व्यंजन) आए और उसके बाद अनुनासिक (ञ् म् ङ् ण् न्) आए तो यर् के स्थान पर विकल्प से अनुनासिक हो जाता है, यथा –

परसवर्ण संधि के उदाहरण – (Parasavarn Sandhi Sanskrit Examples)

  • (ग् = ङ्) वाग् + मूलम् = वाङ्मूलम्/वाग्मूलम्
  • (ड् = ण् ) षड् + मयूखाः = षण्मयूखाः/षड्मयूखाः
  • (द् = न्) एतद् + मुरारिः = एतन्मुरारि/एतमुरारिः

(6.2) ‘प्रत्यये भाषायां नित्यम्’ (वा.) – यदि यर् के बाद प्रत्यय का अनुनासिक आए तो यर् के स्थान पर नित्य अनुनासिक हो जाता है। जैसे –

  • (द् = न्) चिद् + मयम् = चिन् + मयम् = चिन्मयम्, तद् + मात्रम् = तन् + मात्रम् = तन्मात्रम्।
  • (प् = म्) अप् + मयम् = अम् + मयम् = अम्मयम्।

(6.3) ‘अनुस्वारस्य ययि परसवर्णः’ – यदि अनुस्वार के बाद यय् (श्, ष, स्, ह को छोड़कर सभी व्यंजन) आए तो अनुस्वार को परसवर्ण (अगले वर्ण का पञ्चम वर्ण) हो जाता है। जैसे

  • (: > ङ्) अं+ कितः = अङ् +कितः = अङ्कितः
  • (: > ञ्) मुं + चति = मुञ् +चति = मुञ्चति
  • (: > ण्) मुं + डनम् = मुण् +डनम् = मुण्डनम्
  • (: > न्) नं + दतिः = नन् +दति = नन्दति
  • (+ > म्) कं + पते = कम् +पते = कम्पते

(6.4) वा पदान्तस्य’ – पदान्त अनुस्वार के बाद यय् होने पर अनुस्वार को परसर्वण आदेश विकल्प से होता है। जैसे –

  • (= > ङ्) त्वं + करोषि = त्वङ्+करोषि = त्वङ्करोषि/त्वं करोषि।
  • (= > त्रु) शत्रु + जयति = शत्रुञ् + जयति = शत्रुञ्जयति/शवं जयति।
  • (= > म्) सं + पृक्तौ = सम् + पृक्तौ = सम्पृक्तौ/संपृक्तौ।
  • (= > य्) सं +यमः = सय् + यमः = सय्यमः/संयमः।
  • (= > व) सं + वत्सरः = स + वत्सरः = सवत्सरः/संवत्सरः।
  • (= > लँ) सं + लापः = सल + लापः = सलँलाप:/संलापः।

(6.5) ‘तोर्लि’ – तवर्गस्य लकारे परे परसवर्ण : स्यात्। यदि तवर्ग के सामने लकार हो, तो तवर्ग के स्थान पर परसवर्ण लकार आदेश होता है। वहाँ नकार के स्थान पर अनुनासिक लँकार होता है।

उदाहरण यथा –

  • (द् = ल्) तद् + लयः = तल् + लयः = तल्लयः।
  • (त् = ल) जगत् + लयः = जगल + लयः = जगल्लयः।
  • (न् = ल) विद्वान् + लिखति = विद्वाल + लिखति = विद्वाल्लिखति
  • (त् = ल) जहत् + लक्षणा = जहल् + लक्षणा = जहल्लक्षणा
  • (त् = ल्) विलसत् + लङ्का = विलसत् + लङ्का = विलसल्लङ्का

Parasavarn Sandhi in Sanskrit
Parasavarn Sandhi in Sanskrit 1

सम्बंधित संधि:

  1. श्चत्व सन्धि – Shchut Sandhi in Sanskrit
  2. ष्टुत्व सन्धि – Shtutva Sandhi in Sanskrit
  3. जश्त्व सन्धि – Jashtva Sandhi in Sanskrit
  4. चर्व सन्धिः – charv Sandhi in Sanskrit
  5. अनुस्वार – Anusvar Sandhi in Sanskrit

Leave a Comment