Dvigu Samas in Sanskrit – द्विगु समास – परिभाषा, उदाहरण, सूत्र, अर्थ – संस्कृत

द्विगुसमासः – Dvigu Samas in Sanskrit

Dvigu Samas in Sanskrit: 

  1. ‘संख्यापूर्वो द्विगु’ इस पाणिनीय सूत्र के अनुसार जब कर्मधारय समास का पूर्वपद संख्यावाची तथा उत्तरपद संज्ञावाचक होता है, तब वह ‘द्विगु समास’ कहलाता
  2. यह समास प्रायः समूह अर्थ में होता है।
  3. समस्त पद सामान्य रूप से नपुंसकलिङ्ग के एकवचन में अथवा स्त्रीलिङ्ग के एकवचन में होता है।
  4. इसके विग्रह में षष्ठी विभक्ति का प्रयोग किया जाता है।

द्विगुसमासः समास के उदाहरण – (Dvigu Samas Sanskrit Examples)

जैसे-

  • सप्तानां दिनानां समाहारः इति = सप्तदिनम्
  • त्रयाणां भुवनानां समाहारः इति = त्रिभुवनम्
  • पञ्चानां पात्राणां समाहारः इति = पञ्चपात्रम्
  • पञ्चानां रात्रीणां समाहारः इति = पञ्चरात्रम्
  • चतुर्णा युगानां समाहारः इति = चतुर्युगम्
  • सप्तानां ऋषीणां समाहारः इति = सप्तर्षिः
  • सप्तानाम् अह्नां समाहारः इति = सप्ताहः (सप्त + अहन्)

कहीं पर द्विगु समास ईकारान्त स्त्रीलिंग में भी होता है।

जैसे–

  • पञ्चानां वटानां समाहारः इति = पञ्चवटी
  • अष्टानाम् अध्यायानां समाहारः इति = अष्टाध्यायी
  • त्रयाणां लोकानां समाहारः इति = त्रिलोकी
  • सप्तानां शतानां समाहारः इति। = सप्तशती
  • शतानाम् अब्दानां समाहारः इति = शताब्दी

Dvigu Samas in Sanskrit

Leave a Comment