Karmadharaya Samas in Sanskrit – कर्मधारय समास – परिभाषा, उदाहरण, सूत्र, अर्थ – संस्कृत

कर्मधारय समास – Karmadharaya Samas Sanskrit

Karmadharaya Samas Sanskrit: जब तत्पुरुष समास के दोनों पदों में एक ही विभक्ति अर्थात् समान विभक्ति होती है, तब वह समानाधिकरण तत्पुरुष समास कहा जाता है। इसी समास को कर्मधारय नाम से जाना जाता है। इस समास में साधारणतया पूर्वपद विशेषण और उत्तरपद विशेष्य होता है।

जैसे–

  • नीलम् कमलम् = नीलकमलम्।।
  1. इस उदाहरण में ‘नीलम् कमलम्’ इन दोनों पदों में समान विभक्ति अर्थात प्रथमा विभक्ति है।
  2. यहाँ ‘नीलम्’ पद विशेषण है और ‘कमलम्’ पद विशेष्य है। इसलिए यह कर्मधारय समास है।

कर्मधारय समास के उदाहरण – (Karmadharaya Samas Sanskrit Examples)

इसके उदाहरण निम्नलिखित हैं –

(i) विशेषण – विशेष्यकर्मधारयः

  • विग्रहः – समासः
  • पीतम् अम्बरम् इति = पीताम्बरम्
  • रक्तम् कमलम् इति = रक्तकमलम्
  • वीरः पुरुषः इत = वीरपुरुषः
  • दीर्घा रज्जुः इति = दीर्घरज्जुः
  • कुत्सितः राजा इति = कुराजा
  • महान् पुरुषः इति = महापुरुषः
  • श्वेतं वस्त्रम् इति = श्वेतवस्त्रम्
  • उन्नतः वृक्षः इति = उन्नतवृक्षः
  • सुन्दरः बालकः इति = सुन्दरबालकः
  • एकः पुरुषः इति = एकपुरुषः
  • परमः पुरुषः इति = परमपुरुषः
  • नीलम् उत्पलम् इति = नीलोत्पलम्
  • महान् राजा इति = महाराजः

(ii) उपमानोपमेय कर्मधारयः

  • घनः इव श्यामः इति – घनश्यामः
  • कुसुसम् इव कोमलम् इत – कुसुमकोमलम्
  • चन्द्रः इव मुखम् – चन्द्रमुखम्
  • शैल इव उन्नतः इति – शैलोन्नतः
  • वज्रम् इव कठोरम् इति – वज्रकठोरम्

(iii) उपमानोत्तरपदकर्मधारयः

  • पुरुषः व्याध्रः इव – पुरुषव्याघ्रः
  • पुरुषः सिंहः इव – पुरुषसिंहः
  • पुरुषः ऋषभः इव – पुरुषर्षभः
  • करः किसलयम् इव – करकिसलयम्
  • मुखम् कमलम् इव – मुखकमलम्
  • पुरुषः नागः इव – पुरुषनागः

(iv) अवधारणापूर्वपदकर्मधारयः

  • विद्या एव धनम् – विद्याधनम्
  • गुरुः एव देवः – गुरुदेवः
  • तपः एव धनम् – तपोधनम्
  • वेदः एव सम्पत् – वेदसम्पत्

Karmadharaya Samas in Sanskrit

Leave a Comment