Ayadi Sandhi – अयादि संधि – एचोऽयवायाव हिन्दी व्याकरण

Learn Hindi Grammar online with example, all the topic are described in easy way for education.

अयादि संधि – Ayadi Sandhi

नियम-यदि ए, ओ, ऐ, औ के बाद कोई भी स्वर आए तो ए का अय्, ओ का अव, ऐ का आय तथा औ का आव् हो जाता है;
जैसे-

हरे + ए = (हर् + ए + ए) = हर् + अय् + ए = हरये।
ने + अनम् = (न् + ए + अनम्) = न् + अय् + अनम् = नयनम्।
पो + अनः = (प् + ओ + अन:) = प् + अव् + अनः = पवनः।
विष्णो + ए = (विष्ण + ओ + ए) = विष्ण् + अ + ए = विष्णवे।
नै + अकः = (न् + ऐ + अक:) = न् + आय् + अकः = नायकः।
नौ + इकः = (न् + औ + इक:) = न् + आव् + इकः = नाविकः।
पो + इत्रम् = (प् + ओ + इत्रम्) = प् + अव् + इत्रम् = पवित्रम्।
पौ + अकः = (प् + औ + अक:) = प् + आव् + अक: = पावकः।
कलौ + इव = (कल् + औ + इव) = कल् + आव् + इव = कलाविव।

Leave a Comment