Gya Dhatu Roop In Sanskrit – ज्ञा (जानना) धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

ज्ञा (जानना) धातु के रूप – Gya Dhatu Roop In Sanskrit

ज्ञा (जानना) धातु रूप: ज्ञ देवनागरी लिपि का एक अक्षर है | यह ज् और ञ के संयोग से बना हुआ संयुक्त अक्षर है, परन्तु आजकल हिन्दी भाषा में इसका उच्चारण “ग्य” किया जाता है।

ज्ञा (=जानना) – Gya (=Janana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जानाति जानीतः जानन्ति
मध्यम पुरुष जानासि जानीथः जानीथ
उत्तम पुरुष जानामि जानीवः जानीमः

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ज्ञास्यति ज्ञास्यतः ज्ञास्यन्ति
मध्यम पुरुष ज्ञास्यसि ज्ञास्यथः ज्ञास्यथ
उत्तम पुरुष ज्ञास्यामि ज्ञास्यावः ज्ञास्यामः

लुङ् लकार (हतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अज्ञास्यत् अज्ञास्यताम् अज्ञास्यन्
मध्यम पुरुष अज्ञास्यः अज्ञास्यतम् अज्ञास्यत
उत्तम पुरुष अज्ञास्यम् अज्ञास्याव अज्ञास्याम

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अजानात् अजानीताम् अजानन्
मध्यम पुरुष अजानाः अजानीतम् अजानीत
उत्तम पुरुष अजानाम् अजानीव अजानीम

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जानातु जानीताम् जानन्तु
मध्यम पुरुष जानीहि जानीतम् जानीत
उत्तम पुरुष जानानि जानाव जानाम

विधिलिङ् लकार (अनुज्ञावाचक) – Law Lakar (License)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जानीयात् जानीयाताम् जानीयुः
मध्यम पुरुष जानीयाः जानीयातम् जानीयात
उत्तम पुरुष जानीयाम् जानीयाव जानीयाम

Leave a Comment