Yah, Etad/Etat Striling Shabd Roop In Sanskrit – एतद्/एतत् (यह) स्त्रीलिंग शब्द के रूप – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

एतद्/एतत् (यह) स्त्रीलिंग शब्द के रूप – Yah, Etad/Etat Striling Shabd Roop In Sanskrit

एतद् स्त्रीलिंग शब्द रूप: “एतद् शब्द” नाम का पृष्ठ बनाएँ!खोज परिणाम भी देखें। चापि शाल्मलीम्, नदीर्वापीताटाकानि पल्वलानी सरांसि च’, अयोध्याकाण्ड 68,19 एतद् विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्, एषा रम्या विपाशा च नदी परमपावनी’, वनपर्व

एतद् (यह, ये) स्त्री० – Etad (Yah, Ye) Stree

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाएषाएतेएताः
द्वितीयाएताम्, एनाम्एते, एतेएताः, एना
तृतीयाएतया, एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पंचमीएतस्याःएताभ्याम्एताभ्यः
षष्ठीएतस्याःएतयोः, एतयोःएतासाम्
सप्तमीएतस्याम्एतयोः, एतयोःएतासु

एतद् स्त्रीलिंग शब्द रूप के विशेष- तृतीया आदि विभक्तियों में पुँल्लिंग ‘एतद्’ शब्द के समान रूप होंगे। उदाहरण के लिए प्रातिपदिक (शब्द) में सुप् प्रत्यय लगाकर बने पदों की कारक के अनुसार अर्थयुक्त तालिका आगे प्रस्तुत है-

Etad/Etat Striling Shabd Roop In Sanskrit

Leave a Comment