Yah, Etad/Etat Pulling Shabd Roop In Sanskrit – एतद्/एतत् (यह) पुल्लिंग शब्द के रूप – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

एतद्/एतत् (यह) पुल्लिंग शब्द के रूप – Yah, Etad/Etat Pulling Shabd Roop In Sanskrit

एतद् पुल्लिंग शब्द रूप: “एतद् शब्द” नाम का पृष्ठ बनाएँ!खोज परिणाम भी देखें। चापि शाल्मलीम्, नदीर्वापीताटाकानि पल्वलानी सरांसि च’, अयोध्याकाण्ड 68,19 एतद् विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्, एषा रम्या विपाशा च नदी परमपावनी’, वनपर्व

एतद् (यह, ये) पुं० – Etad (Yah, Ye) Pun०

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एषः एतौ एते
द्वितीया एतम्/एनम् एतौ/एनौ एतान्/एनान्
तृतीया एतेन/एनेन एताभ्याम् एतैः
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
पंचमी एतस्मात् एताभ्याम् एतेभ्यः
षष्ठी एतस्य एतयोः/एनयोः एतेषाम्
सप्तमी एतस्मिन् एतयोः/एनयोः एतेषु

एतद् पुल्लिंग शब्द रूप के विशेष- तृतीया आदि विभक्तियों में पुँल्लिंग ‘एतद्’ शब्द के समान रूप होंगे। उदाहरण के लिए प्रातिपदिक (शब्द) में सुप् प्रत्यय लगाकर बने पदों की कारक के अनुसार अर्थयुक्त तालिका आगे प्रस्तुत है-

Etad/Etat Pulling Shabd Roop In Sanskrit

Leave a Comment