Vachya In Sanskrit – वाच्य प्रकरण – परिभाषा, भेद, Vachya ke Udaharan – संस्कृत व्याकरण

वाच्य: – Vachya In Sanskrit

Vachya In Sanskrit

वाच्य के परिभाषा

(लट्लकारे) संस्कृत भाषा में, सभी भारतीय भाषाओं में और अन्य योरोपीय भाषाओं में वाच्य का महत्त्वपूर्ण स्थान है। वाच्य के सही ज्ञान के बिना भाषा का आकार नहीं जाना जा सकता है।

संस्कृत – भाषा में तीन वाच्य होते हैं–
(1) कर्तृवाच्य,
(2) कर्मवाच्य और
(3) भाववाच्य।

क्रिया के द्वारा कहा गया कथन का प्रकार वाच्य होता है। कर्ता, कर्म या भाव में से किसी एक को क्रिया द्वारा कहा जाता है, इसलिए क्रिया कर्तृवाच्य, कर्मवाच्य अथवा भाववाच्य होती है।

‘पठति’ (पढ़ता है) ऐसा कहे जाने पर प्रश्न उत्पन्न होता है कि “कः पठति?” (कौन पढ़ता है?) इसके उत्तर में कहा जाता है – “कोऽपि पठनकर्ता पठति” (कोई पढ़ने वाला कर्ता पढ़ता है)। इस प्रकार क्रिया के द्वारा कर्ता को सूचित किया जाता है, अतः ‘पठति’ कर्तृवाच्य है। दूसरी ओर ‘पठ्यते.’ (पढ़ा जाता है) ऐसा कहे जाने पर प्रश्न उत्पन्न होता है कि “किम् पठ्यते?” (क्या पढ़ा जाता है?) इसके उत्तर के रूप में कहा जा सकता है कि “कोऽपि ग्रन्थः किमपि पुस्तकं वा संजीव पास बुक्स पठ्यते।”

(कोई भी. ग्रन्थ अथवा कोई पुस्तक पढ़ी जाती है।) इससे स्पष्ट होता है कि यहाँ क्रिया से कर्म कहा गया है। अतः ‘पठ्यते’ कर्मवाच्य है। कर्तृवाच्य तो सभी सकर्मक या अकर्मक क्रियाओं का होता है, किन्तु कर्मवाच्य केवल सकर्मक क्रियाओं का ही होता है। वह कर्म की नित्य स्थिति होने के कारण। जिन क्रियाओं का कर्म नहीं होता है वे अकर्मक क्रिया कही जाती हैं, जैसे ‘हस्’, ‘शी’ आदि। संस्कृत भाषा में अकर्मक क्रियाओं से भाववाच्य होता है। वहाँ कर्म के विद्यमान न होने से कर्मवाच्य नहीं कर सकते हैं। उदाहरण के लिए ‘स्वप्’ (शयन करना) अकर्मक है। वहाँ भाववाच्य ‘सुप्यते’ होगा। भाव का अर्थ है “क्रिया’। अर्थात् – ‘सुप्यते’ पद के द्वारा न तो कर्ता कहा जाता है और न ही कर्म कहा जाता है, अपितु क्रिया ही कही जाती है। इसलिए ‘सुप्यते ‘ भाववाच्य है।

वाक्य – रचना विशेष में वाच्य के अनुसार कुछ सामान्य नियम होते हैं, उसका ज्ञान वाक्य – रचना के लिए आवश्यक है।

(i) कर्तृवाच्य – कर्तृवाच्य में कर्ता की प्रधानता होती है, इसलिए क्रिया में लिङ्ग, पुरुष व वचन कर्ता के अनुसार होता है। जैसे-

बालकः विद्यालयं गच्छति। बालको विद्यालयं गच्छतः। बालकाः विद्यालयं गच्छन्ति। त्वं किं करोषि? युवां किं कुरुथः? यूयं किं कुरुथ? अहं ग्रन्थं पठामि। आवां ग्रन्थौ पठावः। वयं ग्रन्थान् पठामः। कहा भी गया है कि –

कर्तरि प्रथमा यत्र द्वितीयाऽथ च कर्मणि।
कर्तृवाच्यं भवेत् तत्तु क्रिया कर्तृनुसारिणी॥

(ii) कर्मवाच्य – इसमें कर्म की प्रधानता होती है। अतः क्रिया में लिङ्ग, पुरुष व वचन कर्म के अनुसार होता है। कर्तृवाच्य का कर्ता कर्मवाच्य में तृतीया विभक्ति में होता है और कर्म प्रथमा विभक्ति में होता है। यहाँ सभी धातुएँ आत्मनेपद में होती हैं और बीच में ‘य’ जुड़ता है। जैसे– छात्रेण विद्यालयः गम्यते। छात्राभ्यां पुस्तके पठ्येते। अस्माभिः पद्यानि पठ्यन्ते। जैसा कहा भी गया है-

कर्मणि प्रथमा यय तृतीयाऽथ च कर्तरि।
कर्मवाच्यं भवेत् तत्तु क्रिया कर्मानुसारिणी॥

संस्कृत – भाषा में कर्मवाच्य का और भाववाच्य का प्रयोग बहुत किया जाता है।

(iii) भाववाच्य – अकर्मक धातुओं का कर्मवाच्य के समान रूप का जिसमें प्रयोग दिखलाई देता है, वह भाववाच्य का प्रयोग होता है। यहाँ क्रिया केवल भाव को सचित करती है। इसलिए वह सदा केवल प्रथम पुरुष एकवचन में ही प्रयुक्त होती है। वह कर्ता के लिङ्ग, पुरुष व वचन का अनुसरण नहीं करती है। जहाँ लिङ्ग अपेक्षित होता है, वहाँ नपुंसकलिंग एकवचन का ही प्रयोग होता है। कृदन्त में क्रिया का प्रयोग करने पर वह नपुंसकलिंग एकवचन में ही होगी। भाववाच्य में प्रथमा विभक्तियुक्त पद दिखाई नहीं देता है। भाववाच्य में भी कर्ता तृतीया विभक्ति में ही प्रयुक्त होता है। जैसे कि-
Vachya In Sanskrit 1

जायते/ खेल्यते/ हस्यते/ सुप्यते/ प्रियते/ जातम्/ खेलितम्/ हसितम्/ सुप्तम्/ मृतम्। तदुक्तम् यथा-

भाववाच्ये क्रिया वक्ति न कर्तारं न कर्म च।
तत्र कर्ता तृतीयायां क्रिया भावानुसारिणी॥
भावे तु कर्मवाच्यक्रियैकवचने प्रथमपुरुषे।
सा चेद् भवेद् कृदन्ता क्लीबप्रथमैकवचने स्यात्॥

अकर्मक – धातुएँ – लज्ज्, भू, स्था, जागृ, वृध्, क्षि, भी, जीव्, मृ, कुट्, कण्ठ्, भ्रम्, यत्, ग्लौ, , कृप्, च्युत्, शम्, ध्वन्, मस्ज्, कद्, जृम्भ, रम्भ, रुद्, हस्, शी, क्रीड्, रुच्, दीप् इति। इन धातुओं की गणना निम्न प्रकार से की गई है –

लज्जा सत्ता स्थिति जागरणं, वृद्धिक्षय भय जीवितमरणम्।
कौटिल्यौत्सुक्य भ्रमयत्नग्लानिजरा सामर्थ्य क्षरणम्॥
शान्तिध्वनिमज्जनवैकल्यं, जृम्भणरम्भणरोदनहसनम्।
शयनक्रीडारुचिदीप्त्यर्थं, धातुगणं तमकर्मकमाहुः॥

इनके अतिरिक्त अन्य धातुएँ सकर्मक ही होती हैं। यहाँ कर्ता व क्रिया के अनुसार कर्तृवाच्य व कर्मवाच्य की तालिका दी जा रही है। इस तालिका द्वारा वाक्य (वाच्यानुसार) निर्माण का अभ्यास करना चाहिए-

  • कर्तृवाच्यम् – कर्मवाच्यम्
  • भवान्/सः पठति। – भवता/तेन पठ्यते।
  • भवन्तौ/तौ पठतः। – भवद्भ्याम्/ताभ्याम् पठ्यते।
  • भवन्तः/ते पठन्ति। – भवद्भिः तैः पठ्यते।
  • भवती/सा पठति। – भवत्या/तया/पठ्यते।
  • भवत्यौ/ते पठतः। – भवतीभ्याम्/ताभ्याम् पठ्यते।
  • भवत्यः/ताः पठन्ति। – भवतीभिः/ताभिः पठ्यते।
  • त्वं पठसि। – त्वया पठ्यते।
  • युवाम् पठथः। – युवाभ्याम् पठ्यते।
  • यूयम् पठथ। – युष्माभिः पठ्यते।
  • अहं पठामि। – मया पठ्यते।
  • आवाम् पठावः। – आवाभ्याम् पठ्यते।
  • वयम् पठामः। – अस्माभिः पठ्यते।
  • एषः/अयं बालकः पठति। – एतेन/अनेन बालकेन पठ्यते।
  • एषा/इयं बालिका पठति। – एतया/अनया बालिकया पठ्यते।
  • एतौ/इमौ बालकौ पठतः। – एताभ्यां/आभ्यां बालकाभ्यां पठ्यते।
  • एते/इमे बालिके पठतः। – एताभ्यां/आभ्यां बालिकाभ्यां पठ्यते।
  • एते/इमे बालकाः पठन्ति। – एतैः/एभिः बालकैः पठ्यते।।
  • एता/इमाः बालिकाः पठन्ति। – एताभि:/आभिः बालिकाभिः पठ्यते।

कर्म में प्रयुक्त कुछ शब्दों की कर्तृवाच्य व कर्मवाच्य में लिङ्ग व वचन के अनुसार यहाँ तालिका दी गई है।

भिन्न वाक्यों में कर्म में प्रयुक्त शब्द का और क्रिया का प्रयोग इस प्रकार जानना चाहिए-

  • कर्तृवाच्यम् – कर्मवाच्यम्
  • अहं श्लोकं पठामि। – मया श्लोकः पठ्यते।
  • अहं श्लोकौ पठामि। – मया श्लोकौ पठ्येते।
  • अहं श्लोकान् पठामि। – मया श्लोकाः पठ्यन्ते।
  • अहं पुस्तकं पठामि। – मया पुस्तके पठ्येते।
  • अहं पुस्तके पठामि। – मया पुस्तकं पठ्यते।
  • अहं पुस्तकानि पठामि। – मया पुस्तकानि पठ्यन्ते।
  • अहं कथां पठामि। – मया कथा पठ्यते।
  • अहं कथे पठामि। – मया कथे पठ्येते।
  • अहं कथाः पठामि। – मया कथाः पठ्यन्ते।

नोट – पाठ्यक्रमानुसार केवल लट्लकार का ही ज्ञान अपेक्षित है। अतः यहाँ लट् लकार में ही कुछ धातुओं के कर्मवाच्य में रूप दिए जा रहे हैं। अन्य धातुओं के रूप भी इसी प्रकार बनाने चाहिए।

कुछ प्रमुख धातुओं के संक्षिप्त रूप (प्रथम पुरुष में)-
Vachya In Sanskrit 2
Vachya In Sanskrit 3

प्रमुख धातुओं के लट् लकार में रूप-

बुध् धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – बुध्यते – बुध्येते – बुध्यन्ते
  • मध्यमः – बुध्यसे – बुध्येथे – बुध्यध्वे
  • उत्तमः – दुध्ये – बुध्यावहे – बुध्यामहे

गम् धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – गम्यते – गम्येते – गम्यन्ते
  • मध्यमः – गम्यसे – गम्येथे – गम्यध्वे
  • उत्तमः – गम्ये – गम्यावहे – गम्यामहे

‘कृ’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – क्रियते – क्रियेते – क्रियन्ते
  • मध्यमः – क्रियसे – क्रियेथे – क्रियध्वे
  • उत्तमः – क्रिये – क्रियावहे – क्रियामहे

‘लभ’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – लभ्यते – लभ्येते – लभ्यन्ते
  • मध्यमः – लभ्यसे – लभ्येथे – लभ्यध्वे
  • उत्तमः – लभ्ये – लभ्यावहे – लभ्यामहे

‘दा’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – दीयते – दीयेते – दीयन्ते
  • मध्यमः – दीयसे – दीयेथे – दीयध्वे
  • उत्तमः – दीये – दीयावहे – दीयामहे

‘पा’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – पीयते – पीयेते – पीयन्ते
  • मध्यमः – पीयसे – पीयेथे – पीयध्वे
  • उत्तमः – पीये – पीयावहे – पीयामहे

‘स्था’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – स्थीयते – स्थीयते – स्थीयन्ते
  • मध्यमः – स्थीयसे – स्थीयेथे – स्थीयध्वे
  • उत्तमः – स्थीये – स्थीयावहे – स्थीयामहे

‘भू’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – भूयते – भूयेते – भूयन्ते
  • मध्यमः – भूयसे – भूयेथे – भूयध्वे
  • उत्तमः – भूये – भूयावहे – भूयामहे

‘नी’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – नीयते – नीयेते – नीयन्ते
  • मध्यमः – नीयसे – नीयेथे – नीयध्वे
  • उत्तमः – नीये – नीयावहे – नीयामहे

‘श्रू’ धातुः

  • पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
  • प्रथमः – श्रूयते – श्रूयेते – श्रूयन्ते
  • मध्यमः – श्रूयसे – श्रूयेथे – श्रूयध्वे
  • उत्तमः – श्रूये – श्रूयावहे – श्रूयामहे

संक्षेप में वाच्य के बारे में इस प्रकार जानना चाहिए-

  • संस्कृत भाषा में तीन वाच्य होते हैं – कर्तृवाच्य, कर्मवाच्य तथा भाववाच्य।।
  • कर्तृवाच्य में क्रिया कर्ता के अनुसार होती है।
  • कर्मवाच्य में कर्म की प्रधानता होती है, अतः क्रिया कर्म के अनुसार होती है और कर्ता में तृतीया विभक्ति प्रयुक्त होती है।
  • भाववाच्य अकर्मक क्रिया के योग में होता है।
  • भाववाच्य में भाव की अर्थात् क्रिया की प्रधानता होती है और कर्ता में तृतीया विभक्ति होती है।
  • कृदन्त क्रिया में नपुंसकलिंग, प्रथमपुरुष एकवचन का प्रयोग होता है।

Leave a Comment