Shatru Pratyay in Sanskrit – शतृप्रत्ययः प्रत्यय – Shatru Pratyay ke Udaharan – संस्कृत में प्रत्यय

शतृप्रत्ययः प्रत्यय – Shatru Pratyay in Sanskrit

Shatru Pratyay in Sanskrit: शतृप्रत्ययः – वर्तमान काल के अर्थ में अर्थात् ‘गच्छन्’ (कृत् प्रत्यय) (जाते हुए), ‘लिखन्’ (लिखते हुए) इस अर्थ में परस्मैपद की धातुओं के साथ शतृ प्रत्यय लगता है। इसका ‘अत्’ भाग शेष रहता है और ऋकार का लोप हो जाता है। शतृ प्रत्ययान्त शब्द का प्रयोग विशेषण के समान होता है। इसके रूप पुल्लिंग में ‘पठत्’ के समान, स्त्रीलिङ्ग में नदी के समान और नपुंसकलिङ्ग में जगत् के समान चलते हैं।

शतप्रत्ययान्त शब्दाः

  • प्रकृतिः + प्रत्यय – शब्दः – पुल्लिंगः – स्त्रीलिंगः। – नपुंसकलिंगः
  • पठ् + शतृ = पठत् – पठन् – पठन्ती – पठत्
  • अस् + शतृ = सत् – सन् – सती – सत्
  • लिख + शत = लिखन् – लिखन्ती – लिखत्
  • पच् + शतृ = पचत् – पचन् – पचन्ती – पचत्
  • दृश् + शतृ = पश्यत् – पश्यन् – पश्यन्ती – पश्यत्
  • गम् + शतृ = गच्छत् – गच्छन् – गच्छन्ती – गच्छत्
  • भू + शतृ = भवत् – भवन् – भवन्ती – भवत्
  • मिल् + शतृ = मिलत् – मिलन् – मिलन्ती – मिलत्
  • नी + शतृ = नयत् – नयन् – नयन्ती – नयत्
  • गण् + शतृ = गणयत् – गणयन् – गणयन्ती। – गणयत्
  • चिन्त् + शत = चिन्तयत् – ‘चिन्तयन् – चिन्तयन्ती – चिन्तयत
  • घ्रा + शतृ = जिघ्रत् – जिघ्रन् – जिघ्रन्ती – जिघ्रत्
  • दा + शतृ = यच्छत् – यच्छन् – यच्छन्ती – यच्छत्
  • नृत् + शतृ = नृत्यत् – नृत्यन् – नृत्यन्ती – नत्यत्
  • पा + शतृ = पिबत् – पिबन् – पिबन्ती – पिबत्
  • प्रच्छ् + शतृ = पृच्छत् – पृच्छन् – पृच्छन्ती – पृच्छत्

Shatru Pratyay in Sanskrit

Leave a Comment