Shanach Pratyay in Sanskrit – शानच प्रत्ययः – Shanach Pratyay ke Udaharan – संस्कृत में प्रत्यय

शानच प्रत्ययः – Shanach Pratyay in Sanskrit

Shanach Pratyay in Sanskrit: वर्तमान काल के अर्थ में आत्मनेपदी धातुओं के साथ शानच् प्रत्यय लगता है। इसके ‘श्’ तथा ‘च’ का लोप हो जाता है, आन’ शेष रहता है। शानच् प्रत्ययान्त शब्द का प्रयोग विशेषण के समान होता है। (कृत् प्रत्यय) इसके रूप पुल्लिङ्ग में राम के समान, स्त्रीलिङ्ग में रमा के समान और नपुंसकलिङ्ग में फल के समान चलते है।

शानच्प्रत्ययान्त – शब्दाः

  • प्रकृतिः + प्रत्यय – पुल्लिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः
  • सेव् + शानच् – सेवमानः – सेवमाना – सेवमानम्
  • पच् + शानच् – पचमानः – पचमाना – पचमानम्
  • मुद् + शानच् – मोदमानः – मोदमाना – मोदमानम्
  • विद्य + शानच – विद्यमानः – विद्यमाना – विद्यमानम्
  • वृत् + शानच – वर्तमानः – वर्तमाना – वर्तमानम्
  • कम्प् + शानच् – कम्पमानः – कम्पमाना – कम्पमानम्
  • भास् + शानच – भासमानः – भासमाना – भासमानम्
  • मन् + शानच – मन्यमानः – मन्यमाना – मन्यमानम्
  • मृ + शानच् – म्रियमाणः – म्रियमाणा – म्रियमाणम्
  • शुभ् + शानच् – शोभमानः – शोभमाना – शोभमानम्
  • कृ + शानच् – कुर्वाणः – कुर्वाणा – कुर्वाणम्
  • लभ् + शानच् – लभमानः – लभमाना – लभमानम्
  • व्यथ् + शानच – व्यथमानः – व्यथमाना – व्यथमानम्
  • शङ्क् + शानच – शंकमानः – शंकमाना – शंकमानम्
  • शिक्ष् + शानच् – शिक्षमाणः – शिक्षमाणा – शिक्षमाणम्
  • धा + शानच् – दधानः – दधाना – दधानम्
  • ब्रू + शानच् – ब्रुवाणः – ब्रुवाणा – ब्रुवाणम्
  • यज् + शानच् – यजमानः – यजमाना – यजमानम्
  • शी + शानच् – शयानः – शयाना – शयानम्
  • दा + शानच् – ददानः – ददाना। – ददानम्

Shanach Pratyay in Sanskrit

Leave a Comment