Sambandh Karak in Sanskrit – संबंध कारक (का, के, की, रा…) – Sambandh Karak Ke Udaharan – षष्ठी विभक्ति – संस्कृत

संबंध कारक – Sambandh Karak in Sanskrit

संबंध कारक – षष्ठी विभक्तिः – Sambandh Karak in Sanskrit 

(1) षष्ठी शेषे – सम्बन्ध में षष्ठी विभक्ति प्रयुक्त होती है। यथा-

रमेशः संस्कृतस्य पुस्तकं पठति। (रमेश संस्कृत की पुस्तक पढ़ता है।)

(2) यतश्च निर्धारणम् – जब बहुत में से किसी एक की जाति, गुण, क्रिया के द्वारा (कारक) विशेषता प्रकट की जाती है, तब विशेषण शब्दों के साथ इष्ठन् अथवा तमप् प्रत्यय का प्रयोग किया जाता है और जिससे विशेषता प्रकट की जाती है, उसमें षष्ठी विभक्ति अथवा सप्तमी विभक्ति का प्रयोग होता है। यथा-

कवीनां (कविषु वा) कालिदासः श्रेष्ठः अस्ति।
छात्राणां (छात्रेषु वा) सुरेशः पटुतमः अस्ति।

(3) निम्नलिखित शब्दों के योग में षष्ठी विभक्ति होती है। यथा-

  • अधः (नीचे) – वृक्षस्य अधः बालकः शेते।
  • उपरि (ऊपर) – भवनस्य उपरि खगाः सन्ति।।
  • पुरः (सामने) – विद्यालयस्य पुरः मन्दिरम् अस्ति।
  • समक्षम् (सामने) – अध्यापकस्य समक्षं शिष्यः अस्ति।
  • समीपम् (समीप) – नगरस्य समीपं ग्रामः अस्ति।
  • मध्य (बीच में) – पशूनां मध्ये ग्वालः अस्ति।
  • कृते (लिए) – बालकस्य कृते दुग्धम् आनय।
  • अन्तः (अन्दर) – गृहस्य अन्तः माता विद्यते।

(4) तुल्यार्थैर्रतुलोपमाभ्यां तृतीयान्यतरस्याम् – तुल्यवाची शब्दों के योग में षष्ठी अथवा तृतीया विभक्ति होती है। यथा-

सुरेशः महेशस्य (महेशेन वा) तुल्यः अस्ति।
सीता गीतायाः (गीतया वा) तुल्या विद्यते।

Sambandh Karak in Sanskrit

Leave a Comment