Payaske Shabd Roop In Sanskrit – पयस् शब्द के रूप – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

पयस् शब्द के रूप – Payaske Shabd Roop In Sanskrit

पयस् शब्द रूप: इस विकि पर “पयस् शब्द” नाम का पृष्ठ बनाएँ!आपकी खोज से मिला पृष्ठ भी देखें।

समराङ्गणसूत्रधार
में ‘समरांगण सूत्रधार‘ ग्रंथ के ३१वें अध्याय में कहा है-

धारा च जलभारश्च पयसो भ्रमणं तथा॥
यथोच्छ्रायो यथाधिक्यं यथा नीरंध्रतापि च।
एवमादीनि भूजस्य जलजानि

पयस् (जल, Jal) नपुं० – Pyaas (Jal, Water) Pun0

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पयः पयसी पयांसि
द्वितीया पयः पयसी पयांसि
तृतीया पयसा पयोभ्याम् पयोभिः
चतुर्थी पयसे पयोभ्याम् पयोभ्यः
पञ्चमी पयसः पयोभ्याम् पयोभ्यः
षष्ठी पयसः पयसोः पयसाम्
सप्तमी पयसि पयसोः पयःसु, पयस्सु
सम्बोधन हे पयः! हे पयसी! हे पयांसि!

पयस् शब्द रूप के विशेष- इसी प्रकार मनस्, वचस्, रहस्, नभस्, सरस्, चेतस्, वयस्, यशस्, रहस्, तेजस्, वर्चस्, उरस्, अम्भस्, वासस्, सदस्, (सभा), स्रोतस्, तपस्, शिरस्, उषस्, वक्षस्, तमस्, रजस आदि शब्दों के रूप चलते हैं।

Payaske Shabd Roop In Sanskrit

Leave a Comment