Pach/Pakana Dhatu Roop In Sanskrit – पच् धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

पच् धातु के रूप – Pach/Pakana Dhatu Roop In Sanskrit

पच् धातु रूप: करें (लोई) फिर बीच से चपटा कर मछली सा आकार दे दें। अब बस भाप से पकाना है। वैसे, इसे पकाने के दो तरीके हैं, यदि आप तीखा खाने के शौकिन हैं। पक्वन या पकना (Ripening), फलों में होने वाली वह प्रक्रिया है जो उन्हें अधिक स्वादिष्ट बनाती है। सामान्यतः, जैसे-जैसे फल पकता है, वह अधिक मीठा, कम हरा हैं।

पच् (=पकाना) – Pach (= Pakana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचति पचतः पचन्ति
मध्यम पुरुष पचसि पचथः पचथ
उत्तम पुरुष पचामि पचावः पचामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचते पचेते पचन्ते
मध्यम पुरुष पचसे पचेथे पचध्वे
उत्तम पुरुष पचे पचावहे पचामहे

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पक्ष्यति पक्ष्यतः पक्ष्यन्ति
मध्यम पुरुष पक्ष्यसि पक्ष्यथः पक्ष्यथ
उत्तम पुरुष पक्ष्यामि पक्ष्यावः पक्ष्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पक्ष्यते पक्ष्येते पक्ष्यन्ते
मध्यम पुरुष पक्ष्यसे पक्ष्येथे पक्ष्यध्वे
उत्तम पुरुष पक्ष्ये पक्ष्यावहे पक्ष्यामहे

लुङ् लकार (हेतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपक्ष्यत् अपक्ष्यताम् अपक्ष्यन्
मध्यम पुरुष अपक्ष्यः अपक्ष्यतम् अपक्ष्यत
उत्तम पुरुष अपक्ष्यम् अपक्ष्याव अपक्ष्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपक्ष्यत अपक्ष्येताम् अपक्ष्यन्त
मध्यम पुरुष अपक्ष्यथाः अपक्ष्येथाम् अपक्ष्यध्वम्
उत्तम पुरुष अपक्ष्ये अपक्ष्यावहि अपक्ष्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपचत् अपचताम् अपचन्
मध्यम पुरुष अपचः अपचतम् अपचत
उत्तम पुरुष अपचम् अपचाव अपचाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपचत अपचेताम् अपचन्त
मध्यम पुरुष अपचथाः अपचेथाम् अपचध्वम्
उत्तम पुरुष अपचे अपचावहि अपचामहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचतु पचताम् पचन्तु
मध्यम पुरुष पच पचतम् पचत
उत्तम पुरुष पचानि पचाव पचाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचताम् पचेताम् पचन्ताम्
मध्यम पुरुष पचस्व पचेथाम् पचध्वम्
उत्तम पुरुष विधिलिङ् पचावहै पचामहै

लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचेत् पचेताम् पचेयुः
मध्यम पुरुष पचेः पचेतम् पचेत
उत्तम पुरुष पचेयम् पचेव पचेम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पचेत पचेयाताम् पचेरन्
मध्यम पुरुष पचेथाः पचेयाथाम् पचेध्वम्
उत्तम पुरुष पचेय पचेवहि पचेमहि

Leave a Comment