Mat Pratyaya in Sanskrit – मत् प्रत्यय: – Mat Pratyaya ke Udaharan – परिभाषा, भेद, संस्कृत व्याकरण

मत् प्रत्यय: – Mat Pratyaya in Sanskrit

मत् प्रत्यय का प्रयोग प्रायः झयन्त शब्दों अथवा अकारान्त (तद्धित) शब्दों के साथ ही होता है। जैसे –

झयन्तेभ्यः

  • विद्युत् + मतुप् = विद्युत्वत् अकारान्तेभ्यः
  • धन + मतुप् = धनवत्
  • विद्या + मतुप् = विद्यावत्।

2. ‘मत्’ प्रत्यय का प्रयोग प्रायः इकारान्त शब्दों के साथ होता है। जैसे –

  • श्री + मसुँप् = श्रीमत्
  • बुद्धि + मतुप् = बुद्धिमत्।

मत् प्रत्यय: – Mat Pratyaya in Sanskrit ke Udaharan

Pratyay in Sanskrit 4
Pratyay in Sanskrit 5

Leave a Comment