Labh Dhatu Roop In Sanskrit – लभ् धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

लभ् धातु के रूप – Labh Dhatu Roop In Sanskrit

लभ् (=पाना) – Labh (=Paana)

लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लभते लभे लभन्ते
मध्यम पुरुष लभसे लभेथे लभध्वे
उत्तम पुरुष लभेते लभावहे लभामहे

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लप्स्यते लप्स्यन्ते लप्स्येते
मध्यम पुरुष लप्स्यसे लप्स्यध्वे लप्स्येथे
उत्तम पुरुष लप्स्ये लप्स्यामहे लप्स्यावहे

लुङ् लकार (हतुहेतुमद्वि भष्यत्काल) – Lud Lakar (Help Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अलप्स्यत अलप्स्येताम् अलप्स्यन्त
मध्यम पुरुष अलप्स्यथाः अलप्स्येथाम् अलप्स्यध्वम्
उत्तम पुरुष अलप्स्ये अलप्स्यावहि अलप्स्यामहि

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अलभत अलभेताम् अलभन्त
मध्यम पुरुष अलभथाः अलभेथाम् अलभध्वम्
उत्तम पुरुष अलभे अलभावहि अलभामहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लभताम् लभेताम् लभन्ताम्
मध्यम पुरुष लभस्व लभेथाम् लभध्वम्
उत्तम पुरुष लभै लभावहै लभामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष लभेत लभेयाताम् लभेरन्
मध्यम पुरुष लभेथाः लभेयाथाम् लभेध्वम्
उत्तम पुरुष लभेय लभेवहि लभेमहि

Leave a Comment