Ktin Pratyay in Sanskrit – क्तिन् प्रत्ययः – Ktin Pratyay ke Udaharan – संस्कृत में प्रत्यय

क्तिन् प्रत्ययः – Ktin Pratyay in Sanskrit

Ktin Pratyay in Sanskrit: भाववाचक शब्द की रचना के लिए सभी (कृत् प्रत्यय) धातुओं से क्तिन् प्रत्यय होता है। इसका ‘ति’ भाग शेष रहता है, ‘क्’ और ‘न्’ का लोप हो जाता है। क्तिन – प्रत्ययान्त शब्द स्त्रीलिङ्ग में ही होते हैं। इनके रूप ‘मति’ के समान चलते हैं।

क्तिन् – प्रत्ययान्तशब्दाः

  • धातुः प्रत्ययः = शब्दः
  • कृ + क्तिन् = कृतिः
  • कृ + क्तिन् = कीर्तिः
  • क्रम् + क्तिन् = क्रान्तिः
  • गम् + क्तिन् = गतिः
  • नी + क्तिन् = नीतिः
  • दृश् + क्तिन् = दृष्टिः
  • सृज् + क्तिन् = सृष्टिः
  • तृप् + क्तिन् = तृप्तिः
  • घृ + क्तिन् = धृतिः
  • भज् + क्तिन् = भक्तिः
  • भ्रम + क्तिन् = भ्रान्तिः
  • शम + क्तिन् = शान्तिः
  • मन् + क्तिन् = मतिः
  • स्था + क्तिन् = स्थितिः
  • युज् + क्तिन् = युक्तिः
  • स्तु + क्तिन् = स्तुतिः
  • श्रु + क्तिन् = श्रुतिः
  • गै (गा) + क्तिन् = गीतिः
  • वुष + क्तिन् = वृष्टिः
  • ऋध + क्तिन् = ऋद्धिः

क्तिन् प्रत्ययः – Ktin Pratyay in Sanskrit Udaharan-

Ktin Pratyay in Sanskrit

Leave a Comment