Aniyar Pratyay in Sanskrit – अनीयर् प्रत्ययः – Aniyar Pratyay ke Udaharan – संस्कृत में प्रत्यय

अनीयर् प्रत्ययः – Aniyar Pratyay in Sanskrit

Aniyar Pratyay in Sanskrit: अनीयर् प्रत्यय तव्यत् प्रत्यय के समानार्थक है। इसका प्रयोग (कृत् प्रत्यय) हिन्दी भाषा के ‘चाहिए’ अथवा ‘योग्य’ अर्थ में होता है। इसका ‘अनीय’ भाग शेष रहता है और ‘र’ का लोप हो जाता है। यह प्रत्यय कर्मवाच्य अथवा भाववाच्य में ही होता है। अनीयर् प्रत्ययान्त शब्दों के रूप पुल्लिंग में राम के समान, स्त्रीलिंग में रमा के समान तथा नपुंसकलिंग में फल के समान चलते हैं।

अनीयर् – प्रत्ययान्तशब्दाः

  • धातुः प्रत्ययः पुल्लिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः
  • एध् + अनीयर् – एधनीयः – एधनीया – एधनीयम्
  • भव + अनीयर् – भवनीयः – भवनीया – भवनीयम्
  • पठ + अनीयर – पठनीयः – पठनीया – पठनीयम्
  • दा + अनीयर् – दानीयः – दानीया – दानीयम्
  • क्रय + अनीयर – क्रयणीयः – क्रयणीया – क्रयणीयम्
  • कर + अनीयर् – करणीयः – करणीया – करणीयम्
  • पूज् + अनीयर् – पूजनीयः – पूजनीया – पूजनीयम्
  • ग्रह + अनीयर – ग्रहणीयः – ग्रहणीया – ग्रहणीयम्
  • चो + अनीयर – चोरणीयः – चोरणीया – चोरणीयम्
  • द+ अनीयर – दर्शनीयः – दर्शनीया – दर्शनीयम्
  • रक्ष + अनीयर् – रक्षणीयः – रक्षणीया – रक्षणीयम्
  • पच + अनीयर् – पचनीयः – पचनीया – पचनीयम्
  • हन् + अनीयर – हननीयः – हननीया – हननीयम्
  • हस् + अनीयर् – हसनीयः – हसनीया – हसनीयम्
  • गम् + अनीयर् – गमनीयः – गमनीया – गमनीयम्
  • नृत् + अनीयर – नर्तनीयः। – नर्तनीया – नर्तनीयम्
  • पा + अनीयर् – पानीयः – पानीया – पानीयम्
  • श्रु + अनीयर् – श्रवणीयः – श्रवणीया – श्रवणीयम्
  • लभ् + अनीयर् – लभनीयः – लभनीया – लभनीयम्
  • स्था + अनीयर् – स्थानीयः – स्थानीया – स्थानीयम्

Aniyar Pratyay in Sanskrit

Leave a Comment