Karan Karak in Sanskrit – करण कारक (से) – Karan Karak ke Udaharan – तृतीया विभक्ति – संस्कृत

करण कारक – Karan Karak in Sanskrit

करण कारक – तृतीया विभक्तिः – Karan Karak in Sanskrit  

(1) (क) (साधकतमं करणम्) “कर्तृकरणयोस्तृतीया” क्रिया की सिद्धि में जो सर्वाधिक सहायक होता है, उस कारक की करण संज्ञा होती है और उसमें तृतीया विभक्ति प्रयुक्त होती है। यथा

  • जागृतिः कलमेन लिखति।
  • वैशाली: जलेन मुखं प्रक्षालयति।
  • रामः दुग्धेन रोटिकां खादति।
  • सुरेन्द्रः पादाभ्यां चलति।।

(ख) कर्मवाच्य अथवा भाववाच्य के अनुक्तकर्ता में भी तृतीया विभक्ति होती है. जैसे

  • रामेण लेखः लिख्यते। (कर्मवाच्ये)
  • मया जलं पीयते। (कर्मवाच्ये)
  • तेन हस्यते। (भाववाच्ये)

(2) सहयुक्तेऽप्रधाने – सह, साकम्, समम्, सार्धम् (साथ) शब्दों के योग में तृतीयां विभक्ति होती है। यथा

  • जनकः पुत्रेण सह गच्छति।
  • सीता गीतया साकं पठति।
  • ते स्वमित्रैः सार्धं क्रीडन्ति।
  • त्वं गुरुणा समं वेदपाठं करोषि।

(3) येनाविकार: – जिस विकारयुक्त अंग से शरीर में विकार दिखलाई देता है, उस विकृत अंगवाचक शब्द में तृतीया विभक्ति प्रयुक्त होती है। यथा

  • सः नेत्रेण काणः अस्ति।
  • बालकः कर्णेन बधिरः वर्तते।
  • साधुः षादेन खञ्जः अस्ति।
  • श्रेष्ठी शिरसा खल्वाटः विद्यते।
  • सूरदासः नेत्राभ्याम अन्धः आसीत्।

(4) इत्थंभूतलक्षणे – जिस चिह्न से किसी की पहचान होती है, उस चिह्न वाचक शब्द में तृतीया विभक्ति प्रयुक्त होती है। यथा-

सः जटाभिः तापसः प्रतीयते। (वह जटाओं से तपस्वी लगता है।)
सः बालकः पुस्तकैः छात्रः प्रतीयते। (वह बालक पुस्तकों से छात्र लगता

(5) हेतौ – ‘हेतु’ वाचक शब्द में तृतीया विभक्ति होती है। यथा-

पुण्येन हरिः दृष्टः।
सः अध्ययनेन वसति।
विद्यया यशः वर्धते।
विद्या विनयेन शोभते।

(6) “प्रकृत्यादिभ्यः उपसंख्यानम्।” प्रकृति (स्वभाव) आदि क्रिया विशेषण शब्दों में तृतीया विभक्ति होती है। यथा–

  • सः प्रकृत्या साधु अस्ति।
  • गणेशः सुखेन जीवति।
  • प्रियंका सरलतया लिखति।
  • मूर्खः दुःखेन जीवति।

(7) निषेधार्थक – ‘अलम्’ शब्द के योग में तृतीया विभक्ति होती है। यथा-

  • अलं हसितेन। अलं विवादेन।

Leave a Comment