Yah, Idam Napunsak Ling Shabd Roop In Sanskrit – इदम् (यह) नपुंसकलिंग शब्द के रूप – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

इदम् (यह) नपुंसकलिंग शब्द के रूप – Yah, Idam Napunsak Ling Shabd Roop In Sanskrit

इदम् नपुंसकलिंग शब्द रूप: “इदम् शब्द” नाम का पृष्ठ बनाएँ!खोज परिणाम भी देखें। गणेश अथर्वशीर्ष अपापो भवति॥ सर्वत्राधीयानोऽपविघ्नो भवति। धर्मार्थकाममोक्षं च विंदति॥ इदम्‌ अथर्वशीर्षम्‌ अशिष्याय न देयम्‌॥ यो यदि मोहाद्दास्यति॥ स पापीयान्‌ भवति भूर्भुव: स्वः। अग्न आयू षि पवसऽ, आ सुवोजर्मिषं च नः। आरे बाधस्वदुच्छुना स्वाहा। इदम् अग्नये इदं न मम॥ इसके बाद यज्ञ के शेष कृत्य पूरे कर लिये जाएँ।

इदम् (यह, ये) नपुं० – Idam (Yah, Ye) Napun

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इदम् इमे इमानि
द्वितीया इदम् इमे, एने इमानि, एनानि
तृतीया अनेन आभ्याम् एभिः
चतुर्थी अस्मै आभ्याम् एभ्यः
पंचमी अस्मात् आभ्याम् एभ्यः
षष्ठी अस्य अनयोः एषाम्
सप्तमी अस्मिन् अनयोः एषु

इदम् नपुंसकलिंग शब्द रूप के विशेष- तृतीया आदि विभक्तियों में पुँल्लिंग ‘इदम्’ शब्द के समान रूप होंगे। उदाहरण के लिए प्रातिपदिक (शब्द) में सुप् प्रत्यय लगाकर बने पदों की कारक के अनुसार अर्थयुक्त तालिका आगे प्रस्तुत है-

Idam Napunsak Ling Shabd Roop In Sanskrit

Leave a Comment