Gachchh/Gam Dhatu Roop In Sanskrit – गम्/गच्छ धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

गम्/गच्छ धातु के रूप – Gachchh/Gam Dhatu Roop In Sanskrit

गम्/गच्छ धातु रूप: कभी खुशी कभी ग़म की हिन्दी भाषा की पारिवारिक नाटक फिल्म है। यह करण जौहर द्वारा लिखित और निर्देशित है और इसका निर्माण यश जौहर ने किया। फिल्म में है।

गम् (= जाना, Go) – Gam (Go)

लट् लकार (वर्तमानकाल) – Latkar Present Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छति गच्छतः गच्छन्ति
मध्यम पुरुष गच्छसि गच्छथः गच्छथ
उत्तम पुरुष गच्छामि गच्छावः गच्छामः

लट् लकार (सामान्य भविष्यत्काल) – Latter Normal Future

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गमिष्यति गमिष्यतः गमिष्यन्ति
मध्यम पुरुष गमिष्यसि गमिष्यथः गमिष्यथ
उत्तम पुरुष। गमिष्यामि गमिष्यावः गमिष्यामः

लङ् लकार (हेतुहेतुमद्भूत भविष्यत्काल) – Lattar Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अगमिष्यत् अगमिष्यताम् अगमिष्यन्
मध्यम पुरुष अगमिष्यः अगमिष्यतम् अगमिष्यत
उत्तम पुरुष अगमिष्यम् अगमिष्याव अगमिष्याम

लङ् लकार (अनद्यतन भूतकाल) – Latter Update Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अगच्छत् अगच्छताम् अगच्छन्
मध्यम पुरुष अगच्छः अगच्छतम् अगच्छत
उत्तम पुरुष अगच्छम् अगच्छाव अगच्छाम

लोट् लकार (आदेशवाचक) – Lottery Commander

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छतु गच्छताम् गच्छाव
मध्यम पुरुष गच्छ गच्छतम् गच्छत
उत्तम पुरुष गच्छानि गच्छन्तु गच्छाम

विधिलिङ् लकार (अनुज्ञावाचक) – Legal license Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छेत् गच्छेताम् गच्छेयुः
मध्यम पुरुष गच्छेः गच्छेतम् गच्छेत
उत्तम पुरुष गच्छेयम् गच्छेव गच्छेम
  1. स्था (= ठहरना, स्थित होना, रहना)
  2. पा (= पीना)

Leave a Comment