Gachchhat Ke Shabd Roop In Sanskrit – गच्छत् शब्द के रूप – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

गच्छत् शब्द के रूप – Gachchhat Ke Shabd Roop In Sanskrit

गच्छत् शब्द रूप के: सप्तगोदावरी स्नात्वा नियतो नियताशन:। महापुण्यमप्राप्नोति देवलोके च गच्छति॥ गोदावरी भी लुप्तप्राय फ्रिंज-लिप हुए कार्प का एक घर है (लाबेयो फ़िम्ब्रिटस)।गोदावरी वाक्य के अन्दर उपस्थित पहचान-चिह्न कर्ता – ने (राम: गच्छति।) कर्म – को (to) (बालकः विद्यालयं गच्छति।) करण – से (by), द्वारा (सः हस्तेन खादति।) सम्प्रदान है।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गच्छन् गच्छन्तौ गच्छन्तः
द्वितीया गच्छन्तम् गच्छन्तौ गच्छन्तः
तृतीया गच्छता गच्छ्द्भ्याम् गच्छद्भिः
चतुर्थी गच्छते गच्छद्भ्याम् गच्छद्भ्यः
पंचमी गच्छतः गच्छद्भ्याम् गच्छद्भ्यः
षष्ठी गच्छतः गच्छतोः गच्छताम्
सप्तमी गच्छति गच्छतोः गच्छसु
सम्बोधन हे गच्छन् ! हे गच्छन्तौ ! हे गच्छन्तः !

गच्छत् (जाता हुआ), पुल्लिङ्ग (Gachchhat (Jaata Hai), Pulling) = Gachhat (Going), Pulling

गच्छत् शब्द के रूप: उदाहरण के लिए प्रातिपदिक (शब्द) में सुप् प्रत्यय लगाकर बने संख्या की कारक के अनुसार अर्थयुक्त तालिका आगे प्रस्तुत है-

Gachchhat Ke Shabd Roop In Sanskrit

Leave a Comment