Dhenu Shabd Roop In Sanskrit – धेनु/गाय शब्द के रूप – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

धेनु/गाय शब्द के रूप – Dhenu Shabd Roop In Sanskrit

धेनु शब्द रूप: उकारान्त स्त्रील्लिंग संज्ञा, सभी उकारान्त स्त्रील्लिंग संज्ञापदों के रूप इसी प्रकार बनाते है।

धेनु (=गाय) उकारान्त स्त्रीलिंग – Dhenu (=Gaay) Ukaarant Streeling

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा धेनुः धेनू धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेन्वै, धेनुभ्याम् धेनुभिः
चतुर्थी धेनवे धेन्वाः, धेनुभ्याम् धेनुभ्यः
पञ्चमी धेनोः धेन्वाः, धेनुभ्याम् धेनुभ्यः
षष्ठी धेनोः धेन्वाम्, धेन्वोः धेनूनाम्
सप्तमी धेनौ धेन्वोः धेनुषु
सम्बोधन हे धेनो! हे धेनू! हे धेनवः!

धेनु/गाय शब्द रूप के विशेष- इसी तरह तनु (शरीर), रेणु (धूल), रज्जु (रस्सी), चञ्चु आदि शब्दों के रूप चलते हैं।

Dhenu Shabd Roop In Sanskrit

Leave a Comment