Bhavat Striling Shabd Roop In Sanskrit – भवत् स्त्रील्लिंग शब्द के रूप – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

भवत् स्त्रील्लिंग शब्द के रूप – Bhavat Striling Shabd Roop In Sanskrit

भवत् स्त्रील्लिंग शब्द रूप: “भवत् शब्द” नाम का पृष्ठ बनाएँ!खोज परिणाम भी देखें। असुर प्राणनामास्त: शरीरे भवति, निरुक्ति ३.८) और इस प्रकार यह वैदिक देवों के एक सामान्य विशेषण के रूप में व्यवहृत किया गया है। विशेषत: यह शब्द इंद्र, मित्र तथा है।

भवत् (भवती = आप स्त्री) अन्यपुरुष, स्त्री० – Bhavas (Bhavati = Aap Stree) Ani Purush, Stree

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवती भवत्यौ भवत्यः
द्वितीया भवतीम् भवत्यौ भवत्यः
तृतीया भवत्या भवतीभ्याम् भवतीभिः
चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
पञ्चमी भवत्याः भवतीभ्याम् भवतीभ्यः
षष्ठी भवत्याः भवत्योः भवतीनाम्
सप्तमी भवत्याम् भवत्योः भवतीषु
सम्बोधन हे भवति हे भवत्यौ हे भवत्यः

भवत् स्त्रील्लिंग शब्द रूप के विशेष- तृतीया आदि विभक्तियों में पुँल्लिंग ‘भवत’ शब्द के समान रूप होंगे। उदाहरण के लिए प्रातिपदिक (शब्द) में सुप् प्रत्यय लगाकर बने पदों की कारक के अनुसार अर्थयुक्त तालिका आगे प्रस्तुत है-

Bhavat Striling Shabd Roop In Sanskrit

Leave a Comment