As Dhatu Roop In Sanskrit – अस् (होना) धातु के रूप की परिभाषा, भेद और उदाहरण – (संस्कृत व्याकरण)

अस् (होना) धातु के रूप – As Dhatu Roop In Sanskrit

अस् (होना) धातु रूप: अस् धातु अदादिगणीय धातु शब्द है। अतः अस् धातु के धातु रूप की तरह अस् जैसे सभी अदादिगणीय धातु के धातु रूप (धातु रूप) इसी प्रकार बनाते है।

अस् (=होना) – As (=Hona)

लट् लकार (वर्तमानकाल) – Lat Lakar Present Tense

पुरुष एकवचन द्विवचन बहुक्चन
प्रथम पुरुष अस्ति स्थः सतिस्थः
मध्यम पुरुष असि स्वः स्थ
उत्तम पुरुष अस्मि सन्ति स्मः

लृट् लकार (सामान्य भविष्यत्काल) – Lat Lakar Normal Future Tense

पुरुष एकवचन द्विवचन बहुक्चन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

लुङ् लकार (हेतुहेतुमद् भविष्यत्काल) – Lud Lakar For Help Future Tense

पुरुष एकवचन द्विवचन बहुक्चन
प्रथम पुरुष अभविष्यत् अभविष्यताम् अभविष्यन्
मध्यम पुरुष अभविष्यः अभविष्यतम् अभविष्यत
उत्तम पुरुष अभविष्यम् अभविष्याव अभविष्याम

लङ् लकार (अनद्यतन भूतकाल) – Lud Lakar Late Past Tense

पुरुष एकवचन द्विवचन बहुक्चन
प्रथम पुरुष आसीत् आस्ताम् आसन्
मध्यम पुरुष आसीः आस्तम् आस्त
उत्तम पुरुष आसम् आस्व आस्म

लोट् लकार (आदेशवाचक) – Lot Lakar Lottery Commander

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्तु स्ताम् सन्तु
मध्यम पुरुष एधि स्तम् स्त
उत्तम पुरुष असानि असाव असाम

विधिलिङ् लकार (अनुज्ञावाचक) – Law Lakar Legal License

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्यात् स्याताम् स्युः
मध्यम पुरुष स्याः स्यातम् स्यात
उत्तम पुरुष स्याम् स्याव स्याम्

Leave a Comment